Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 ityuktvA sa tESAmupari dIrghaprazvAsaM dattvA kathitavAn pavitram AtmAnaM gRhlIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 इत्युक्त्वा स तेषामुपरि दीर्घप्रश्वासं दत्त्वा कथितवान् पवित्रम् आत्मानं गृह्लीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ইত্যুক্ত্ৱা স তেষামুপৰি দীৰ্ঘপ্ৰশ্ৱাসং দত্ত্ৱা কথিতৱান্ পৱিত্ৰম্ আত্মানং গৃহ্লীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ইত্যুক্ত্ৱা স তেষামুপরি দীর্ঘপ্রশ্ৱাসং দত্ত্ৱা কথিতৱান্ পৱিত্রম্ আত্মানং গৃহ্লীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဣတျုက္တွာ သ တေၐာမုပရိ ဒီရ္ဃပြၑွာသံ ဒတ္တွာ ကထိတဝါန် ပဝိတြမ် အာတ္မာနံ ဂၖဟ္လီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 ઇત્યુક્ત્વા સ તેષામુપરિ દીર્ઘપ્રશ્વાસં દત્ત્વા કથિતવાન્ પવિત્રમ્ આત્માનં ગૃહ્લીત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:22
17 अन्तरसन्दर्भाः  

tatO mayA pituH samIpE prArthitE pitA nirantaraM yuSmAbhiH sArddhaM sthAtum itaramEkaM sahAyam arthAt satyamayam AtmAnaM yuSmAkaM nikaTaM prESayiSyati|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi sa Agatya mayi pramANaM dAsyati|


tathApyahaM yathArthaM kathayAmi mama gamanaM yuSmAkaM hitArthamEva, yatO hEtO rgamanE na kRtE sahAyO yuSmAkaM samIpaM nAgamiSyati kintu yadi gacchAmi tarhi yuSmAkaM samIpE taM prESayiSyAmi|


yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn prESayAmi|


yUyaM yESAM pApAni mOcayiSyatha tE mOcayiSyantE yESAnjca pApAti na mOcayiSyatha tE na mOcayiSyantE|


yE tasmin vizvasanti ta AtmAnaM prApsyantItyarthE sa idaM vAkyaM vyAhRtavAn EtatkAlaM yAvad yIzu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


tadA pitaraH kathitavAn, vayamiva yE pavitram AtmAnaM prAptAstESAM jalamajjanaM kiM kOpi niSEddhuM zaknOti?


yUyaM vizvasya pavitramAtmAnaM prAptA na vA? tatastE pratyavadan pavitra AtmA dIyatE ityasmAbhiH zrutamapi nahi|


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|


tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,


tatastau tat sthAnam upasthAya lOkA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayEtAM|


ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaM kEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasya zravaNEna?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्