Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 20:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 ityuktvA mukhaM parAvRtya yIzuM daNPAyamAnam apazyat kintu sa yIzuriti sA jnjAtuM nAzaknOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 इत्युक्त्वा मुखं परावृत्य यीशुं दण्डायमानम् अपश्यत् किन्तु स यीशुरिति सा ज्ञातुं नाशक्नोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ইত্যুক্ত্ৱা মুখং পৰাৱৃত্য যীশুং দণ্ডাযমানম্ অপশ্যৎ কিন্তু স যীশুৰিতি সা জ্ঞাতুং নাশক্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ইত্যুক্ত্ৱা মুখং পরাৱৃত্য যীশুং দণ্ডাযমানম্ অপশ্যৎ কিন্তু স যীশুরিতি সা জ্ঞাতুং নাশক্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဣတျုက္တွာ မုခံ ပရာဝၖတျ ယီၑုံ ဒဏ္ဍာယမာနမ် အပၑျတ် ကိန္တု သ ယီၑုရိတိ သာ ဇ္ဉာတုံ နာၑက္နောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 ઇત્યુક્ત્વા મુખં પરાવૃત્ય યીશું દણ્ડાયમાનમ્ અપશ્યત્ કિન્તુ સ યીશુરિતિ સા જ્ઞાતું નાશક્નોત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 ityuktvA mukhaM parAvRtya yIzuM daNDAyamAnam apazyat kintu sa yIzuriti sA jJAtuM nAzaknot|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:14
10 अन्तरसन्दर्भाः  

yuSmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayOH patitvA praNEmuH|


pazcAt tESAM dvAyO rgrAmayAnakAlE yIzuranyavEzaM dhRtvA tAbhyAM darzana dadau!


aparaM yIzuH saptAhaprathamadinE pratyUSE zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyamE prathamaM darzanaM dadau|


kintu yathA tau taM na paricinutastadarthaM tayO rdRSTiH saMruddhA|


tadA tayO rdRSTau prasannAyAM taM pratyabhijnjatuH kintu sa tayOH sAkSAdantardadhE|


kintu sa tESAM madhyAdapasRtya sthAnAntaraM jagAma|


prabhAtE sati yIzustaTE sthitavAn kintu sa yIzuriti ziSyA jnjAtuM nAzaknuvan|


tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्