Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparam ESa yihUdIyAnAM rAjA nAsaratIyayIzuH, iti vijnjApanaM likhitvA pIlAtastasya kruzOpari samayOjayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरम् एष यिहूदीयानां राजा नासरतीययीशुः, इति विज्ञापनं लिखित्वा पीलातस्तस्य क्रुशोपरि समयोजयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰম্ এষ যিহূদীযানাং ৰাজা নাসৰতীযযীশুঃ, ইতি ৱিজ্ঞাপনং লিখিৎৱা পীলাতস্তস্য ক্ৰুশোপৰি সমযোজযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরম্ এষ যিহূদীযানাং রাজা নাসরতীযযীশুঃ, ইতি ৱিজ্ঞাপনং লিখিৎৱা পীলাতস্তস্য ক্রুশোপরি সমযোজযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရမ် ဧၐ ယိဟူဒီယာနာံ ရာဇာ နာသရတီယယီၑုး, ဣတိ ဝိဇ္ဉာပနံ လိခိတွာ ပီလာတသ္တသျ ကြုၑောပရိ သမယောဇယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અપરમ્ એષ યિહૂદીયાનાં રાજા નાસરતીયયીશુઃ, ઇતિ વિજ્ઞાપનં લિખિત્વા પીલાતસ્તસ્ય ક્રુશોપરિ સમયોજયત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:19
14 अन्तरसन्दर्भाः  

tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|


aparam ESa yihUdIyAnAM rAjA yIzurityapavAdalipipatraM tacchirasa UrdvvE yOjayAmAsuH|


aparam ESa yihUdIyAnAM rAjEti likhitaM dOSapatraM tasya ziraUrdvvam ArOpayAnjcakruH|


nAsaratIyayIzuryAtIti lOkairuktE sa uccairvaktumArEbhE,


yihUdIyAnAM rAjEti vAkyaM yUnAnIyarOmIyEbrIyAkSarai rlikhitaM tacchirasa UrddhvE'sthApyata|


nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|


tadanantaraM pIlAtaH punarapi tad rAjagRhaM gatvA yIzumAhUya pRSTavAn tvaM kiM yihUdIyAnAM rAjA?


tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyA ruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasya viruddhAM kathAM kathayati|


anantaraM pIlAtO yihUdIyAn avadat, yuSmAkaM rAjAnaM pazyata|


yihUdIyAnAM pradhAnayAjakAH pIlAtamiti nyavEdayan yihUdIyAnAM rAjEti vAkyaM na kintu ESa svaM yihUdIyAnAM rAjAnam avadad itthaM likhatu|


hE yihUdIyAnAM rAjan namaskAra ityuktvA taM capETEnAhantum Arabhata|


nAsaratIyayIzO rnAmnO viruddhaM nAnAprakArapratikUlAcaraNam ucitam ityahaM manasi yathArthaM vijnjAya


tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्