Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 19:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদা যীশুঃ প্ৰত্যৱদদ্ ঈশ্ৱৰেণাদত্তং মমোপৰি তৱ কিমপ্যধিপতিৎৱং ন ৱিদ্যতে, তথাপি যো জনো মাং তৱ হস্তে সমাৰ্পযৎ তস্য মহাপাতকং জাতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদা যীশুঃ প্রত্যৱদদ্ ঈশ্ৱরেণাদত্তং মমোপরি তৱ কিমপ্যধিপতিৎৱং ন ৱিদ্যতে, তথাপি যো জনো মাং তৱ হস্তে সমার্পযৎ তস্য মহাপাতকং জাতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါ ယီၑုး ပြတျဝဒဒ် ဤၑွရေဏာဒတ္တံ မမောပရိ တဝ ကိမပျဓိပတိတွံ န ဝိဒျတေ, တထာပိ ယော ဇနော မာံ တဝ ဟသ္တေ သမာရ္ပယတ် တသျ မဟာပါတကံ ဇာတမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તદા યીશુઃ પ્રત્યવદદ્ ઈશ્વરેણાદત્તં મમોપરિ તવ કિમપ્યધિપતિત્વં ન વિદ્યતે, તથાપિ યો જનો માં તવ હસ્તે સમાર્પયત્ તસ્ય મહાપાતકં જાતમ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tadA yIzuH pratyavadad IzvareNAdattaM mamopari tava kimapyadhipatitvaM na vidyate, tathApi yo jano mAM tava haste samArpayat tasya mahApAtakaM jAtam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:11
37 अन्तरसन्दर्भाः  

tadA mahAyAjakO nijavasanaM chittvA jagAda, ESa IzvaraM ninditavAn, asmAkamaparasAkSyENa kiM prayOjanaM? pazyata, yUyamEvAsyAsyAd IzvaranindAM zrutavantaH,


taM badvvA nItvA pantIyapIlAtAkhyAdhipE samarpayAmAsuH|


asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


aparanjcAsau parapANiSu samarpayitA pUrvvamiti sagkEtaM kRtavAn yamahaM cumbiSyAmi sa EvAsau tamEva dhRtvA sAvadhAnaM nayata|


yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|


tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAM phirUzinAnjca padAtigaNanjca gRhItvA pradIpAn ulkAn astrANi cAdAya tasmin sthAna upasthitavAn|


1# tataH pIlAt kathitavAna tvaM kiM mayA sArddhaM na saMlapiSyasi ? tvAM kruzE vEdhituM vA mOcayituM zakti rmamAstE iti kiM tvaM na jAnAsi ? tadA yIzuH pratyavadad IzvarENAdaŸाM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|


tadA yOhan pratyavOcad IzvarENa na dattE kOpi manujaH kimapi prAptuM na zaknOti|


tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|


tadA yIzuravAdId yadyandhA abhavata tarhi pApAni nAtiSThan kintu pazyAmIti vAkyavadanAd yuSmAkaM pApAni tiSThanti|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Eैcchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|


'nyadEzIyalOkA isrAyEllOkAzca sarvva EtE sabhAyAm atiSThan|


yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyO mahimA sarvvadA prakAzitO bhavatu| iti|


yuSmAkam EkaikajanaH zAsanapadasya nighnO bhavatu yatO yAni zAsanapadAni santi tAni sarvvANIzvarENa sthApitAni; IzvaraM vinA padasthApanaM na bhavati|


yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|


atO yaH kazcit satkarmma karttaM viditvA tanna karOti tasya pApaM jAyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्