Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 yIzuH pratyavadat mama rAjyam EtajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviSyat tarhi yihUdIyAnAM hastESu yathA samarpitO nAbhavaM tadarthaM mama sEvakA ayOtsyan kintu mama rAjyam aihikaM na|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 যীশুঃ প্ৰত্যৱদৎ মম ৰাজ্যম্ এতজ্জগৎসম্বন্ধীযং ন ভৱতি যদি মম ৰাজ্যং জগৎসম্বন্ধীযম্ অভৱিষ্যৎ তৰ্হি যিহূদীযানাং হস্তেষু যথা সমৰ্পিতো নাভৱং তদৰ্থং মম সেৱকা অযোৎস্যন্ কিন্তু মম ৰাজ্যম্ ঐহিকং ন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 যীশুঃ প্রত্যৱদৎ মম রাজ্যম্ এতজ্জগৎসম্বন্ধীযং ন ভৱতি যদি মম রাজ্যং জগৎসম্বন্ধীযম্ অভৱিষ্যৎ তর্হি যিহূদীযানাং হস্তেষু যথা সমর্পিতো নাভৱং তদর্থং মম সেৱকা অযোৎস্যন্ কিন্তু মম রাজ্যম্ ঐহিকং ন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ယီၑုး ပြတျဝဒတ် မမ ရာဇျမ် ဧတဇ္ဇဂတ္သမ္ဗန္ဓီယံ န ဘဝတိ ယဒိ မမ ရာဇျံ ဇဂတ္သမ္ဗန္ဓီယမ် အဘဝိၐျတ် တရှိ ယိဟူဒီယာနာံ ဟသ္တေၐု ယထာ သမရ္ပိတော နာဘဝံ တဒရ္ထံ မမ သေဝကာ အယောတ္သျန် ကိန္တု မမ ရာဇျမ် အဲဟိကံ န၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 યીશુઃ પ્રત્યવદત્ મમ રાજ્યમ્ એતજ્જગત્સમ્બન્ધીયં ન ભવતિ યદિ મમ રાજ્યં જગત્સમ્બન્ધીયમ્ અભવિષ્યત્ તર્હિ યિહૂદીયાનાં હસ્તેષુ યથા સમર્પિતો નાભવં તદર્થં મમ સેવકા અયોત્સ્યન્ કિન્તુ મમ રાજ્યમ્ ઐહિકં ન|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:36
14 अन्तरसन्दर्भाः  

aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?


kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjca karttuM mAM kO niyuktavAn?


pIlAtO'vadad ahaM kiM yihUdIyaH? tava svadEzIyA vizESataH pradhAnayAjakA mama nikaTE tvAM samArpayana, tvaM kiM kRtavAn?


ataEva lOkA Agatya tamAkramya rAjAnaM kariSyanti yIzustESAm IdRzaM mAnasaM vijnjAya punazca parvvatam EkAkI gatavAn|


yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi|


bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|


aparaM sarvvESAM jIvayiturIzvarasya sAkSAd yazca khrISTO yIzuH pantIyapIlAtasya samakSam uttamAM pratijnjAM svIkRtavAn tasya sAkSAd ahaM tvAm idam AjnjApayAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्