Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 18:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 EvaM sati yIzuH svasya mRtyau yAM kathAM kathitavAn sA saphalAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 एवं सति यीशुः स्वस्य मृत्यौ यां कथां कथितवान् सा सफलाभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 এৱং সতি যীশুঃ স্ৱস্য মৃত্যৌ যাং কথাং কথিতৱান্ সা সফলাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 এৱং সতি যীশুঃ স্ৱস্য মৃত্যৌ যাং কথাং কথিতৱান্ সা সফলাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဧဝံ သတိ ယီၑုး သွသျ မၖတျော် ယာံ ကထာံ ကထိတဝါန် သာ သဖလာဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 એવં સતિ યીશુઃ સ્વસ્ય મૃત્યૌ યાં કથાં કથિતવાન્ સા સફલાભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:32
17 अन्तरसन्दर्भाः  

tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|


yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|


pazyata vayaM yirUzAlampuraM yAmaH, tatra manuSyaputraH pradhAnayAjakAnAm upAdhyAyAnAnjca karESu samarpayiSyatE; tE ca vadhadaNPAjnjAM dApayitvA paradEzIyAnAM karESu taM samarpayiSyanti|


tatO yihUdIyAH punarapi taM hantuM pASANAn udatOlayan|


yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaM mAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|


sarvvESu yuSmAsu kathAmimAM kathayAmi iti na, yE mama manOnItAstAnahaM jAnAmi, kintu mama bhakSyANi yO bhugktE matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa ESa mAnavaH|yadEtad dharmmapustakasya vacanaM tadanusArENAvazyaM ghaTiSyatE|


tataH pIlAtO'vadad yUyamEnaM gRhItvA svESAM vyavasthayA vicArayata| tadA yihUdIyAH pratyavadan kasyApi manuSyasya prANadaNPaM karttuM nAsmAkam adhikArO'sti|


phalataH kIdRzEna maraNEna sa Izvarasya mahimAnaM prakAzayiSyati tad bOdhayituM sa iti vAkyaM prOktavAn| ityuktE sati sa tamavOcat mama pazcAd Agaccha|


aparanjca mUsA yathA prAntarE sarpaM prOtthApitavAn manuSyaputrO'pi tathaivOtthApitavyaH;


tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|


anantaraM hE prabhO yIzE madIyamAtmAnaM gRhANa stiphAnasyEti prArthanavAkyavadanasamayE tE taM prastarairAghnan|


khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्