Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 18:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH paraM yatsthAnE dAsAH padAtayazca zItahEtOraggArai rvahniM prajvAlya tApaM sEvitavantastatsthAnE pitarastiSThan taiH saha vahnitApaM sEvitum Arabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ পৰং যৎস্থানে দাসাঃ পদাতযশ্চ শীতহেতোৰঙ্গাৰৈ ৰ্ৱহ্নিং প্ৰজ্ৱাল্য তাপং সেৱিতৱন্তস্তৎস্থানে পিতৰস্তিষ্ঠন্ তৈঃ সহ ৱহ্নিতাপং সেৱিতুম্ আৰভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ পরং যৎস্থানে দাসাঃ পদাতযশ্চ শীতহেতোরঙ্গারৈ র্ৱহ্নিং প্রজ্ৱাল্য তাপং সেৱিতৱন্তস্তৎস্থানে পিতরস্তিষ্ঠন্ তৈঃ সহ ৱহ্নিতাপং সেৱিতুম্ আরভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး ပရံ ယတ္သ္ထာနေ ဒါသား ပဒါတယၑ္စ ၑီတဟေတောရင်္ဂါရဲ ရွဟ္နိံ ပြဇွာလျ တာပံ သေဝိတဝန္တသ္တတ္သ္ထာနေ ပိတရသ္တိၐ္ဌန် တဲး သဟ ဝဟ္နိတာပံ သေဝိတုမ် အာရဘတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તતઃ પરં યત્સ્થાને દાસાઃ પદાતયશ્ચ શીતહેતોરઙ્ગારૈ ર્વહ્નિં પ્રજ્વાલ્ય તાપં સેવિતવન્તસ્તત્સ્થાને પિતરસ્તિષ્ઠન્ તૈઃ સહ વહ્નિતાપં સેવિતુમ્ આરભત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:18
16 अन्तरसन्दर्भाः  

pitarO dUrE tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kigkaraiH sahOpavizya vahnitApaM jagrAha|


taM vihnitApaM gRhlantaM vilOkya taM sunirIkSya babhASE tvamapi nAsaratIyayIzOH sagginAm EkO jana AsIH|


pazcAt sOtyantaM yAtanayA vyAkulO bhUtvA punardRPhaM prArthayAnjcakrE, tasmAd bRhacchONitabindava iva tasya svEdabindavaH pRthivyAM patitumArEbhirE|


zimOnpitarastiSThan vahnitApaM sEvatE, Etasmin samayE kiyantastam apRcchan tvaM kim Etasya janasya ziSyO na? tataH sOpahnutyAbravId ahaM na bhavAmi|


tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAM phirUzinAnjca padAtigaNanjca gRhItvA pradIpAn ulkAn astrANi cAdAya tasmin sthAna upasthitavAn|


tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAzca dRSTAH|


tataH paraM tau visRSTau santau svasagginAM sannidhiM gatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathA jnjApitavantau|


ityanEna dharmmAt mA bhraMzadhvaM| kusaMsargENa lOkAnAM sadAcArO vinazyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्