Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तवोपदेशं तेभ्योऽददां जगता सह यथा मम सम्बन्धो नास्ति तथा जजता सह तेषामपि सम्बन्धाभावाज् जगतो लोकास्तान् ऋतीयन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তৱোপদেশং তেভ্যোঽদদাং জগতা সহ যথা মম সম্বন্ধো নাস্তি তথা জজতা সহ তেষামপি সম্বন্ধাভাৱাজ্ জগতো লোকাস্তান্ ঋতীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তৱোপদেশং তেভ্যোঽদদাং জগতা সহ যথা মম সম্বন্ধো নাস্তি তথা জজতা সহ তেষামপি সম্বন্ধাভাৱাজ্ জগতো লোকাস্তান্ ঋতীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဝေါပဒေၑံ တေဘျော'ဒဒါံ ဇဂတာ သဟ ယထာ မမ သမ္ဗန္ဓော နာသ္တိ တထာ ဇဇတာ သဟ တေၐာမပိ သမ္ဗန္ဓာဘာဝါဇ် ဇဂတော လောကာသ္တာန် ၒတီယန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તવોપદેશં તેભ્યોઽદદાં જગતા સહ યથા મમ સમ્બન્ધો નાસ્તિ તથા જજતા સહ તેષામપિ સમ્બન્ધાભાવાજ્ જગતો લોકાસ્તાન્ ઋતીયન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:14
15 अन्तरसन्दर्भाः  

tadA yIzuravadat yEna kaMsEnAhaM pAsyAmi tEnAvazyaM yuvAmapi pAsyathaH, yEna majjanEna cAhaM majjiyyE tatra yuvAmapi majjiSyEthE|


ahaM yathA jagatsambandhIyO na bhavAmi tathA tEpi jagatsambandhIyA na bhavanti|


mahyaM yamupadEzam adadA ahamapi tEbhyastamupadEzam adadAM tEpi tamagRhlan tvattOhaM nirgatya tvayA prEritObhavam atra ca vyazvasan|


jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|


tatO yIzustEbhyaH kathitavAn yUyam adhaHsthAnIyA lOkA aham UrdvvasthAnIyaH yUyam EtajjagatsambandhIyA aham EtajjagatsambandhIyO na|


pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|


hE mama bhrAtaraH, saMsArO yadi yuSmAn dvESTi tarhi tad AzcaryyaM na manyadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्