Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 পশ্যত সৰ্ৱ্ৱে যূযং ৱিকীৰ্ণাঃ সন্তো মাম্ একাকিনং পীৰত্যজ্য স্ৱং স্ৱং স্থানং গমিষ্যথ, এতাদৃশঃ সময আগচ্ছতি ৱৰং প্ৰাযেণোপস্থিতৱান্; তথাপ্যহং নৈকাকী ভৱামি যতঃ পিতা মযা সাৰ্দ্ধম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 পশ্যত সর্ৱ্ৱে যূযং ৱিকীর্ণাঃ সন্তো মাম্ একাকিনং পীরত্যজ্য স্ৱং স্ৱং স্থানং গমিষ্যথ, এতাদৃশঃ সময আগচ্ছতি ৱরং প্রাযেণোপস্থিতৱান্; তথাপ্যহং নৈকাকী ভৱামি যতঃ পিতা মযা সার্দ্ধম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ပၑျတ သရွွေ ယူယံ ဝိကီရ္ဏား သန္တော မာမ် ဧကာကိနံ ပီရတျဇျ သွံ သွံ သ္ထာနံ ဂမိၐျထ, ဧတာဒၖၑး သမယ အာဂစ္ဆတိ ဝရံ ပြာယေဏောပသ္ထိတဝါန်; တထာပျဟံ နဲကာကီ ဘဝါမိ ယတး ပိတာ မယာ သာရ္ဒ္ဓမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 પશ્યત સર્વ્વે યૂયં વિકીર્ણાઃ સન્તો મામ્ એકાકિનં પીરત્યજ્ય સ્વં સ્વં સ્થાનં ગમિષ્યથ, એતાદૃશઃ સમય આગચ્છતિ વરં પ્રાયેણોપસ્થિતવાન્; તથાપ્યહં નૈકાકી ભવામિ યતઃ પિતા મયા સાર્દ્ધમ્ આસ્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:32
22 अन्तरसन्दर्भाः  

tadAnIM yIzustAnavOcat, asyAM rajanyAmahaM yuSmAkaM sarvvESAM vighnarUpO bhaviSyAmi, yatO likhitamAstE, "mESANAM rakSakO yastaM prahariSyAmyahaM tataH| mESANAM nivahO nUnaM pravikIrNO bhaviSyati"||


kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhayE sarvvamEtadabhUt|tadA sarvvE ziSyAstaM vihAya palAyanta|


atha yIzustAnuvAca nizAyAmasyAM mayi yuSmAkaM sarvvESAM pratyUhO bhaviSyati yatO likhitamAstE yathA, mESANAM rakSakanjcAhaM prahariSyAmi vai tataH| mESANAM nivahO nUnaM pravikIrNO bhaviSyati|


tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|


upamAkathAbhiH sarvvANyEtAni yuSmAn jnjApitavAn kintu yasmin samayE upamayA nOktvA pituH kathAM spaSTaM jnjApayiSyAmi samaya EtAdRza Agacchati|


tatO yIzuH pratyavAdId idAnIM kiM yUyaM vizvasitha?


ziSyantvavadat, EnAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn|


anantaraM tau dvau ziSyau svaM svaM gRhaM parAvRtyAgacchatAm|


yIzuravOcat hE yOSit mama vAkyE vizvasihi yadA yUyaM kEvalazailE'smin vA yirUzAlam nagarE piturbhajanaM na kariSyadhvE kAla EtAdRza AyAti|


kintu yadA satyabhaktA AtmanA satyarUpENa ca piturbhajanaM kariSyantE samaya EtAdRza AyAti, varam idAnImapi vidyatE ; yata EtAdRzO bhatkAn pitA cESTatE|


ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|


EtadarthE yUyam AzcaryyaM na manyadhvaM yatO yasmin samayE tasya ninAdaM zrutvA zmazAnasthAH sarvvE bahirAgamiSyanti samaya EtAdRza upasthAsyati|


kintu yadi vicArayAmi tarhi mama vicArO grahItavyO yatOham EkAkI nAsmi prErayitA pitA mayA saha vidyatE|


matprErayitA pitA mAm EkAkinaM na tyajati sa mayA sArddhaM tiSThati yatOhaM tadabhimataM karmma sadA karOmi|


tataH parasparaM visRSTAH santO vayaM pOtaM gatAstE tu svasvagRhaM pratyAgatavantaH|


tasya hatyAkaraNaM zaulOpi samamanyata| tasmin samayE yirUzAlamnagarasthAM maNPalIM prati mahAtAPanAyAM jAtAyAM prEritalOkAn hitvA sarvvE'parE yihUdAzOmirONadEzayO rnAnAsthAnE vikIrNAH santO gatAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्