Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tasmin divasE kAmapi kathAM mAM na prakSyatha| yuSmAnaham atiyathArthaM vadAmi, mama nAmnA yat kinjcid pitaraM yAciSyadhvE tadEva sa dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तस्मिन् दिवसे कामपि कथां मां न प्रक्ष्यथ। युष्मानहम् अतियथार्थं वदामि, मम नाम्ना यत् किञ्चिद् पितरं याचिष्यध्वे तदेव स दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তস্মিন্ দিৱসে কামপি কথাং মাং ন প্ৰক্ষ্যথ| যুষ্মানহম্ অতিযথাৰ্থং ৱদামি, মম নাম্না যৎ কিঞ্চিদ্ পিতৰং যাচিষ্যধ্ৱে তদেৱ স দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তস্মিন্ দিৱসে কামপি কথাং মাং ন প্রক্ষ্যথ| যুষ্মানহম্ অতিযথার্থং ৱদামি, মম নাম্না যৎ কিঞ্চিদ্ পিতরং যাচিষ্যধ্ৱে তদেৱ স দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တသ္မိန် ဒိဝသေ ကာမပိ ကထာံ မာံ န ပြက္ၐျထ၊ ယုၐ္မာနဟမ် အတိယထာရ္ထံ ဝဒါမိ, မမ နာမ္နာ ယတ် ကိဉ္စိဒ် ပိတရံ ယာစိၐျဓွေ တဒေဝ သ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તસ્મિન્ દિવસે કામપિ કથાં માં ન પ્રક્ષ્યથ| યુષ્માનહમ્ અતિયથાર્થં વદામિ, મમ નામ્ના યત્ કિઞ્ચિદ્ પિતરં યાચિષ્યધ્વે તદેવ સ દાસ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:23
22 अन्तरसन्दर्भाः  

tathA vizvasya prArthya yuSmAbhi ryad yAciSyatE, tadEva prApsyatE|


yAcadhvaM tatO yuSmabhyaM dAyiSyatE; mRgayadhvaM tata uddEzaM lapsyadhvE; dvAram Ahata, tatO yuSmatkRtE muktaM bhaviSyati|


pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmi tadapi tadA jnjAsyatha|


tadA ISkariyOtIyAd anyO yihUdAstamavadat, hE prabhO bhavAn jagatO lOkAnAM sannidhau prakAzitO na bhUtvAsmAkaM sannidhau kutaH prakAzitO bhaviSyati?


tadA thOmA avadat, hE prabhO bhavAn kutra yAti tadvayaM na jAnImaH, tarhi kathaM panthAnaM jnjAtuM zaknumaH?


yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|


nigaditE yIzustESAM praznEcchAM jnjAtvA tEbhyO'kathayat kiyatkAlAt paraM mAM draSTuM na lapsyadhvE, kintu kiyatkAlAt paraM pUna rdraSTuM lapsyadhvE, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mRgayadhvE?


tadA mama nAmnA prArthayiSyadhvE 'haM yuSmannimittaM pitaraM vinESyE kathAmimAM na vadAmi;


bhavAn sarvvajnjaH kEnacit pRSTO bhavitumapi bhavataH prayOjanaM nAstItyadhunAsmAkaM sthirajnjAnaM jAtaM tasmAd bhavAn Izvarasya samIpAd AgatavAn ityatra vayaM vizvasimaH|


yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|


hE priyabAlakAH, yuSmAbhi ryat pApaM na kriyEta tadarthaM yuSmAn pratyEtAni mayA likhyantE| yadi tu kEnApi pApaM kriyatE tarhi pituH samIpE 'smAkaM EkaH sahAyO 'rthatO dhArmmikO yIzuH khrISTO vidyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्