Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 दासः प्रभो र्महान् न भवति ममैतत् पूर्व्वीयं वाक्यं स्मरत; ते यदि मामेवाताडयन् तर्हि युष्मानपि ताडयिष्यन्ति, यदि मम वाक्यं गृह्लन्ति तर्हि युष्माकमपि वाक्यं ग्रहीष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 দাসঃ প্ৰভো ৰ্মহান্ ন ভৱতি মমৈতৎ পূৰ্ৱ্ৱীযং ৱাক্যং স্মৰত; তে যদি মামেৱাতাডযন্ তৰ্হি যুষ্মানপি তাডযিষ্যন্তি, যদি মম ৱাক্যং গৃহ্লন্তি তৰ্হি যুষ্মাকমপি ৱাক্যং গ্ৰহীষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 দাসঃ প্রভো র্মহান্ ন ভৱতি মমৈতৎ পূর্ৱ্ৱীযং ৱাক্যং স্মরত; তে যদি মামেৱাতাডযন্ তর্হি যুষ্মানপি তাডযিষ্যন্তি, যদি মম ৱাক্যং গৃহ্লন্তি তর্হি যুষ্মাকমপি ৱাক্যং গ্রহীষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဒါသး ပြဘော ရ္မဟာန် န ဘဝတိ မမဲတတ် ပူရွွီယံ ဝါကျံ သ္မရတ; တေ ယဒိ မာမေဝါတာဍယန် တရှိ ယုၐ္မာနပိ တာဍယိၐျန္တိ, ယဒိ မမ ဝါကျံ ဂၖဟ္လန္တိ တရှိ ယုၐ္မာကမပိ ဝါကျံ ဂြဟီၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 દાસઃ પ્રભો ર્મહાન્ ન ભવતિ મમૈતત્ પૂર્વ્વીયં વાક્યં સ્મરત; તે યદિ મામેવાતાડયન્ તર્હિ યુષ્માનપિ તાડયિષ્યન્તિ, યદિ મમ વાક્યં ગૃહ્લન્તિ તર્હિ યુષ્માકમપિ વાક્યં ગ્રહીષ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:20
22 अन्तरसन्दर्भाः  

tadA yIzuravadat yEna kaMsEnAhaM pAsyAmi tEnAvazyaM yuvAmapi pAsyathaH, yEna majjanEna cAhaM majjiyyE tatra yuvAmapi majjiSyEthE|


tataH paraM zimiyOn tEbhya AziSaM dattvA tanmAtaraM mariyamam uvAca, pazya isrAyElO vaMzamadhyE bahUnAM pAtanAyOtthApanAya ca tathA virOdhapAtraM bhavituM, bahUnAM guptamanOgatAnAM prakaTIkaraNAya bAlakOyaM niyuktOsti|


gurOH ziSyO na zrESThaH kintu ziSyE siddhE sati sa gurutulyO bhavituM zaknOti|


tatO yihUdIyAH punarapi taM hantuM pASANAn udatOlayan|


sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|


ahaM yuSmAnatiyathArthaM vadAmi, prabhO rdAsO na mahAn prErakAcca prEritO na mahAn|


tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtO ryihUdIyAstaM tAPayitvA hantum acESTanta|


tataH paraM lOkAstasmin itthaM vivadantE phirUzinaH pradhAnayAjakAnjcEti zrutavantastaM dhRtvA nEtuM padAtigaNaM prESayAmAsuH|


ahaM yuSmabhyam atIva yathArthaM kathayAmi yO narO madIyaM vAcaM manyatE sa kadAcana nidhanaM na drakSyati|


yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinanjca sarvvE mRtAH kintu tvaM bhASasE yO narO mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyatE|


tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAzIH kathyatE dUrIkRtaiH sahyatE ninditaiH prasAdyatE|


vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinazyAmaH|


tE yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavantO 'smAn dUrIkRtavantazca, ta IzvarAya na rOcantE sarvvESAM mAnavAnAM vipakSA bhavanti ca;


parantu yAvantO lOkAH khrISTEna yIzunEzvarabhaktim Acaritum icchanti tESAM sarvvESAm upadravO bhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्