Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 ahaM yadyad AdizAmi tattadEva yadi yUyam Acarata tarhi yUyamEva mama mitrANi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अहं यद्यद् आदिशामि तत्तदेव यदि यूयम् आचरत तर्हि यूयमेव मम मित्राणि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অহং যদ্যদ্ আদিশামি তত্তদেৱ যদি যূযম্ আচৰত তৰ্হি যূযমেৱ মম মিত্ৰাণি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অহং যদ্যদ্ আদিশামি তত্তদেৱ যদি যূযম্ আচরত তর্হি যূযমেৱ মম মিত্রাণি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အဟံ ယဒျဒ် အာဒိၑာမိ တတ္တဒေဝ ယဒိ ယူယမ် အာစရတ တရှိ ယူယမေဝ မမ မိတြာဏိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અહં યદ્યદ્ આદિશામિ તત્તદેવ યદિ યૂયમ્ આચરત તર્હિ યૂયમેવ મમ મિત્રાણિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:14
19 अन्तरसन्दर्भाः  

yaH kazcit mama svargasthasya pituriSTaM karmma kurutE, saEva mama bhrAtA bhaginI jananI ca|


hE bandhavO yuSmAnahaM vadAmi, yE zarIrasya nAzaM vinA kimapyaparaM karttuM na zakruvanti tEbhyO mA bhaiSTa|


imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviSyatha|


yO janO mamAjnjA gRhItvA tA Acarati saEva mayi prIyatE; yO janazca mayi prIyatE saEva mama pituH priyapAtraM bhaviSyati, tathAhamapi tasmin prItvA tasmai svaM prakAzayiSyAmi|


ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmi mayOktaM vAkyamidaM yUyam azrauSTa; yadi mayyaprESyadhvaM tarhyahaM pituH samIpaM gacchAmi mamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yatO mama pitA mattOpi mahAn|


tatastasya mAtA dAsAnavOcad ayaM yad vadati tadEva kuruta|


itthanjcEdaM zAstrIyavacanaM saphalam abhavat, ibrAhIm paramEzvarE vizvasitavAn tacca tasya puNyAyAgaNyata sa cEzvarasya mitra iti nAma labdhavAn|


yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्