Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 ahaM pitari prEma karOmi tathA pitu rvidhivat karmmANi karOmIti yEna jagatO lOkA jAnanti tadartham uttiSThata vayaM sthAnAdasmAd gacchAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অহং পিতৰি প্ৰেম কৰোমি তথা পিতু ৰ্ৱিধিৱৎ কৰ্ম্মাণি কৰোমীতি যেন জগতো লোকা জানন্তি তদৰ্থম্ উত্তিষ্ঠত ৱযং স্থানাদস্মাদ্ গচ্ছাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অহং পিতরি প্রেম করোমি তথা পিতু র্ৱিধিৱৎ কর্ম্মাণি করোমীতি যেন জগতো লোকা জানন্তি তদর্থম্ উত্তিষ্ঠত ৱযং স্থানাদস্মাদ্ গচ্ছাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အဟံ ပိတရိ ပြေမ ကရောမိ တထာ ပိတု ရွိဓိဝတ် ကရ္မ္မာဏိ ကရောမီတိ ယေန ဇဂတော လောကာ ဇာနန္တိ တဒရ္ထမ် ဥတ္တိၐ္ဌတ ဝယံ သ္ထာနာဒသ္မာဒ် ဂစ္ဆာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 અહં પિતરિ પ્રેમ કરોમિ તથા પિતુ ર્વિધિવત્ કર્મ્માણિ કરોમીતિ યેન જગતો લોકા જાનન્તિ તદર્થમ્ ઉત્તિષ્ઠત વયં સ્થાનાદસ્માદ્ ગચ્છામ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:31
17 अन्तरसन्दर्भाः  

tataH sa kinjciddUraM gatvAdhOmukhaH patan prArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhi kaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|


uttiSThata, vayaM yAmaH, yO mAM parakarESu masarpayiSyati, pazyata, sa samIpamAyAti|


kintu yEna majjanEnAhaM magnO bhaviSyAmi yAvatkAlaM tasya siddhi rna bhaviSyati tAvadahaM katikaSTaM prApsyAmi|


kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItunjca mama zaktirAstE bhAramimaM svapituH sakAzAt prAptOham|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|


yatO hEtOrahaM svataH kimapi na kathayAmi, kiM kiM mayA kathayitavyaM kiM samupadESTavyanjca iti matprErayitA pitA mAmAjnjApayat|


nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|


pitA yathA mayi prItavAn ahamapi yuSmAsu tathA prItavAn atO hEtO ryUyaM nirantaraM mama prEmapAtrANi bhUtvA tiSThata|


tatO yIzuH pitaram avadat, khaggaM kOSE sthApaya mama pitA mahyaM pAtuM yaM kaMsam adadAt tEnAhaM kiM na pAsyAmi?


yIzuravOcat matprErakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNanjca mama bhakSyaM|


itthaM naramUrttim Azritya namratAM svIkRtya mRtyOrarthataH kruzIyamRtyOrEva bhOgAyAjnjAgrAhI babhUva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्