Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yO janO mayi na prIyatE sa mama kathA api na gRhlAti punazca yAmimAM kathAM yUyaM zRNutha sA kathA kEvalasya mama na kintu mama prErakO yaH pitA tasyApi kathA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যো জনো মযি ন প্ৰীযতে স মম কথা অপি ন গৃহ্লাতি পুনশ্চ যামিমাং কথাং যূযং শৃণুথ সা কথা কেৱলস্য মম ন কিন্তু মম প্ৰেৰকো যঃ পিতা তস্যাপি কথা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যো জনো মযি ন প্রীযতে স মম কথা অপি ন গৃহ্লাতি পুনশ্চ যামিমাং কথাং যূযং শৃণুথ সা কথা কেৱলস্য মম ন কিন্তু মম প্রেরকো যঃ পিতা তস্যাপি কথা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယော ဇနော မယိ န ပြီယတေ သ မမ ကထာ အပိ န ဂၖဟ္လာတိ ပုနၑ္စ ယာမိမာံ ကထာံ ယူယံ ၑၖဏုထ သာ ကထာ ကေဝလသျ မမ န ကိန္တု မမ ပြေရကော ယး ပိတာ တသျာပိ ကထာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 યો જનો મયિ ન પ્રીયતે સ મમ કથા અપિ ન ગૃહ્લાતિ પુનશ્ચ યામિમાં કથાં યૂયં શૃણુથ સા કથા કેવલસ્ય મમ ન કિન્તુ મમ પ્રેરકો યઃ પિતા તસ્યાપિ કથા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:24
19 अन्तरसन्दर्भाः  

tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaM lapsyasE; Agaccha, matpazcAdvarttI ca bhava|


ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayi virAjatE sa Eva sarvvakarmmANi karAti|


idAnIM yuSmAkaM nikaTE vidyamAnOham EtAH sakalAH kathAH kathayAmi|


tubhyaM yathArthaM kathayAmi, vayaM yad vidmastad vacmaH yaMcca pazyAmastasyaiva sAkSyaM dadmaH kintu yuSmAbhirasmAkaM sAkSitvaM na gRhyatE|


IzvarENa yaH prEritaH saEva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|


pazcAd yIzuravadad yuSmAnahaM yathArthataraM vadAmi putraH pitaraM yadyat karmma kurvvantaM pazyati tadatiriktaM svEcchAtaH kimapi karmma karttuM na zaknOti| pitA yat karOti putrOpi tadEva karOti|


tasya vAkyanjca yuSmAkam antaH kadApi sthAnaM nApnOti yataH sa yaM prESitavAn yUyaM tasmin na vizvasitha|


tadA yIzuH pratyavOcad upadEzOyaM na mama kintu yO mAM prESitavAn tasya|


tadA yIzu rmadhyEmandiram upadizan uccaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAccAgatOsmi tadapi kiM jAnItha? nAhaM svata AgatOsmi kintu yaH satyavAdI saEva mAM prESitavAn yUyaM taM na jAnItha|


yuSmAsu mayA bahuvAkyaM vakttavyaM vicArayitavyanjca kintu matprErayitA satyavAdI tasya samIpE yadahaM zrutavAn tadEva jagatE kathayAmi|


tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|


ahaM svapituH samIpE yadapazyaM tadEva kathayAmi tathA yUyamapi svapituH samIpE yadapazyata tadEva kurudhvE|


tatO yIzunA kathitam IzvarO yadi yuSmAkaM tAtObhaviSyat tarhi yUyaM mayi prEmAkariSyata yatOham IzvarAnnirgatyAgatOsmi svatO nAgatOhaM sa mAM prAhiNOt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्