Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 13:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 নিস্তাৰোৎসৱস্য কিঞ্চিৎকালাৎ পূৰ্ৱ্ৱং পৃথিৱ্যাঃ পিতুঃ সমীপগমনস্য সমযঃ সন্নিকৰ্ষোভূদ্ ইতি জ্ঞাৎৱা যীশুৰাপ্ৰথমাদ্ যেষু জগৎপ্ৰৱাসিষ্ৱাত্মীযলোকেষ প্ৰেম কৰোতি স্ম তেষু শেষং যাৱৎ প্ৰেম কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 নিস্তারোৎসৱস্য কিঞ্চিৎকালাৎ পূর্ৱ্ৱং পৃথিৱ্যাঃ পিতুঃ সমীপগমনস্য সমযঃ সন্নিকর্ষোভূদ্ ইতি জ্ঞাৎৱা যীশুরাপ্রথমাদ্ যেষু জগৎপ্রৱাসিষ্ৱাত্মীযলোকেষ প্রেম করোতি স্ম তেষু শেষং যাৱৎ প্রেম কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 နိသ္တာရောတ္သဝသျ ကိဉ္စိတ္ကာလာတ် ပူရွွံ ပၖထိဝျား ပိတုး သမီပဂမနသျ သမယး သန္နိကရ္ၐောဘူဒ် ဣတိ ဇ္ဉာတွာ ယီၑုရာပြထမာဒ် ယေၐု ဇဂတ္ပြဝါသိၐွာတ္မီယလောကေၐ ပြေမ ကရောတိ သ္မ တေၐု ၑေၐံ ယာဝတ် ပြေမ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 નિસ્તારોત્સવસ્ય કિઞ્ચિત્કાલાત્ પૂર્વ્વં પૃથિવ્યાઃ પિતુઃ સમીપગમનસ્ય સમયઃ સન્નિકર્ષોભૂદ્ ઇતિ જ્ઞાત્વા યીશુરાપ્રથમાદ્ યેષુ જગત્પ્રવાસિષ્વાત્મીયલોકેષ પ્રેમ કરોતિ સ્મ તેષુ શેષં યાવત્ પ્રેમ કૃતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 nistArotsavasya kiJcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSobhUd iti jJAtvA yIzurAprathamAd yeSu jagatpravAsiSvAtmIyalokeSa prema karoti sma teSu zeSaM yAvat prema kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:1
44 अन्तरसन्दर्भाः  

tataH ziSyAnupAgatya gaditavAn, sAmprataM zayAnAH kiM vizrAmyatha? pazyata, samaya upAsthAt, manujasutaH pApinAM karESu samarpyatE|


pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|


anantaraM tasyArOhaNasamaya upasthitE sa sthiracEtA yirUzAlamaM prati yAtrAM karttuM nizcityAgrE dUtAn prESayAmAsa|


anantaraM yihUdIyAnAM nistArOtsavE nikaTavarttini sati tadutsavAt pUrvvaM svAn zucIn karttuM bahavO janA grAmEbhyO yirUzAlam nagaram Agacchan,


tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


kintu yihUdAH samIpE mudrAsampuTakasthitEH kEcid ittham abudhyanta pArvvaNAsAdanArthaM kimapi dravyaM krEtuM vA daridrEbhyaH kinjcid vitarituM kathitavAn|


yadA zaitAn taM parahastESu samarpayituM zimOnaH putrasya ISkAriyOtiyasya yihUdA antaHkaraNE kupravRttiM samArpayat,


yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIyE yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjnjAm AdizAmi|


ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmi mayOktaM vAkyamidaM yUyam azrauSTa; yadi mayyaprESyadhvaM tarhyahaM pituH samIpaM gacchAmi mamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yatO mama pitA mattOpi mahAn|


ahaM pitari prEma karOmi tathA pitu rvidhivat karmmANi karOmIti yEna jagatO lOkA jAnanti tadartham uttiSThata vayaM sthAnAdasmAd gacchAma|


pituH samIpAjjajad AgatOsmi jagat parityajya ca punarapi pituH samIpaM gacchAmi|


tataH paraM yIzurEtAH kathAH kathayitvA svargaM vilOkyaitat prArthayat, hE pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|


ahaM yathA jagatsambandhIyO na bhavAmi tathA tEpi jagatsambandhIyA na bhavanti|


yathAhaM tESu tiSThAmi tathA mayi yEna prEmnA prEmAkarOstat tESu tiSThati tadarthaM tava nAmAhaM tAn jnjApitavAn punarapi jnjApayiSyAmi|


ataEva hE pita rjagatyavidyamAnE tvayA saha tiSThatO mama yO mahimAsIt samprati tava samIpE mAM taM mahimAnaM prApaya|


svaM prati yad ghaTiSyatE taj jnjAtvA yIzuragrEsaraH san tAnapRcchat kaM gavESayatha?


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


tadanantaraM yihUdiyAnAM nistArOtsavE nikaTamAgatE yIzu ryirUzAlam nagaram Agacchat|


tasmin samaya nistArOtsavanAmni yihUdIyAnAma utsava upasthitE


tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|


tadA yIzustAn avOcat mama samaya idAnIM nOpatiSThati kintu yuSmAkaM samayaH satatam upatiSThati|


yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayat tathApi taM prati kOpi karaM nOdatOlayat|


aparaM yO'smAsu prIyatE tEnaitAsu vipatsu vayaM samyag vijayAmahE|


aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaM yannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAn susthirAn kariSyati|


yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|


vayaM tu yadi vizvAsasyOtsAhaM zlAghananjca zESaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


aparaM yuSmAkam EkaikO janO yat pratyAzApUraNArthaM zESaM yAvat tamEva yatnaM prakAzayEdityaham icchAmi|


ataEva yUyaM manaHkaTibandhanaM kRtvA prabuddhAH santO yIzukhrISTasya prakAzasamayE yuSmAsu varttiSyamAnasyAnugrahasya sampUrNAM pratyAzAM kuruta|


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahE|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्