Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 yaH kazcin mAM na zraddhAya mama kathaM na gRhlAti, anyastaM dOSiNaM kariSyati vastutastu yAM kathAmaham acakathaM sA kathA caramE'nhi taM dOSiNaM kariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 यः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 যঃ কশ্চিন্ মাং ন শ্ৰদ্ধায মম কথং ন গৃহ্লাতি, অন্যস্তং দোষিণং কৰিষ্যতি ৱস্তুতস্তু যাং কথামহম্ অচকথং সা কথা চৰমেঽন্হি তং দোষিণং কৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 যঃ কশ্চিন্ মাং ন শ্রদ্ধায মম কথং ন গৃহ্লাতি, অন্যস্তং দোষিণং করিষ্যতি ৱস্তুতস্তু যাং কথামহম্ অচকথং সা কথা চরমেঽন্হি তং দোষিণং করিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 ယး ကၑ္စိန် မာံ န ၑြဒ္ဓါယ မမ ကထံ န ဂၖဟ္လာတိ, အနျသ္တံ ဒေါၐိဏံ ကရိၐျတိ ဝသ္တုတသ္တု ယာံ ကထာမဟမ် အစကထံ သာ ကထာ စရမေ'နှိ တံ ဒေါၐိဏံ ကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

48 યઃ કશ્ચિન્ માં ન શ્રદ્ધાય મમ કથં ન ગૃહ્લાતિ, અન્યસ્તં દોષિણં કરિષ્યતિ વસ્તુતસ્તુ યાં કથામહમ્ અચકથં સા કથા ચરમેઽન્હિ તં દોષિણં કરિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:48
36 अन्तरसन्दर्भाः  

yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|


tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?


yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,


aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|


tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|


manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|


yO janO yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kinjca yO janO yuSmAkam avajnjAM karOti sa mamaivAvajnjAM karOti; yO janO mamAvajnjAM karOti ca sa matprErakasyaivAvajnjAM karOti|


kintu tatpUrvvaM tEnAnEkAni duHkhAni bhOktavyAnyEtadvarttamAnalOkaizca sO'vajnjAtavyaH|


kintu yIzustAnavalOkya jagAda, tarhi, sthapatayaH kariSyanti grAvANaM yantu tucchakaM| pradhAnaprastaraH kONE sa Eva hi bhaviSyati| Etasya zAstrIyavacanasya kiM tAtparyyaM?


kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAn pratIzvarasyOpadEzaM niSphalam akurvvan|


sa punaruvAca, manuSyaputrENa vahuyAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sOvajnjAya hantavyaH kintu tRtIyadivasE zmazAnAt tEnOtthAtavyam|


puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAti manuSyaputrO yadA svasya pituzca pavitrANAM dUtAnAnjca tEjObhiH parivESTita AgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


marthA vyAharat zESadivasE sa utthAnasamayE prOtthAsyatIti jAnE'haM|


putuH samIpE'haM yuSmAn apavadiSyAmIti mA cintayata yasmin , yasmin yuSmAkaM vizvasaH saEva mUsA yuSmAn apavadati|


sa yAn yAn lOkAn mahyamadadAt tESAmEkamapi na hArayitvA zESadinE sarvvAnaham utthApayAmi idaM matprErayituH piturabhimataM|


yaH kazcana IzvarIyO lOkaH sa IzvarIyakathAyAM manO nidhattE yUyam IzvarIyalOkA na bhavatha tannidAnAt tatra na manAMsi nidhadvE|


yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


kintu yaH kazcit prANI tasya bhaviSyadvAdinaH kathAM na grahISyati sa nijalOkAnAM madhyAd ucchEtsyatE," imAM kathAm asmAkaM pUrvvapuruSEbhyaH kEvalO mUsAH kathayAmAsa iti nahi,


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


asmAbhi rghOSitaH susaMvAdO yadi pracchannaH; syAt tarhi yE vinaMkSyanti tESAmEva dRSTitaH sa pracchannaH;


tadAnIm IzvarAnabhijnjEbhyO 'smatprabhO ryIzukhrISTasya susaMvAdAgrAhakEbhyazca lOkEbhyO jAjvalyamAnEna vahninA samucitaM phalaM yIzunA dAsyatE;


aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE|


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?


tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,


Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH|


yUyanjcEzvarasya zaktitaH zESakAlE prakAzyaparitrANArthaM vizvAsEna rakSyadhvE|


prathamaM yuSmAbhiridaM jnjAyatAM yat zESE kAlE svEcchAcAriNO nindakA upasthAya


kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्