Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt tE taM na svIkRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 तथाप्यधिपतिनां बहवस्तस्मिन् प्रत्यायन्। किन्तु फिरूशिनस्तान् भजनगृहाद् दूरीकुर्व्वन्तीति भयात् ते तं न स्वीकृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 তথাপ্যধিপতিনাং বহৱস্তস্মিন্ প্ৰত্যাযন্| কিন্তু ফিৰূশিনস্তান্ ভজনগৃহাদ্ দূৰীকুৰ্ৱ্ৱন্তীতি ভযাৎ তে তং ন স্ৱীকৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 তথাপ্যধিপতিনাং বহৱস্তস্মিন্ প্রত্যাযন্| কিন্তু ফিরূশিনস্তান্ ভজনগৃহাদ্ দূরীকুর্ৱ্ৱন্তীতি ভযাৎ তে তং ন স্ৱীকৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တထာပျဓိပတိနာံ ဗဟဝသ္တသ္မိန် ပြတျာယန်၊ ကိန္တု ဖိရူၑိနသ္တာန် ဘဇနဂၖဟာဒ် ဒူရီကုရွွန္တီတိ ဘယာတ် တေ တံ န သွီကၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

42 તથાપ્યધિપતિનાં બહવસ્તસ્મિન્ પ્રત્યાયન્| કિન્તુ ફિરૂશિનસ્તાન્ ભજનગૃહાદ્ દૂરીકુર્વ્વન્તીતિ ભયાત્ તે તં ન સ્વીકૃતવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:42
25 अन्तरसन्दर्भाः  

yO manujasAkSAnmAmaggIkurutE tamahaM svargasthatAtasAkSAdaggIkariSyE|


aparaM yuSmabhyaM kathayAmi yaH kazcin mAnuSANAM sAkSAn mAM svIkarOti manuSyaputra IzvaradUtAnAM sAkSAt taM svIkariSyati|


pazcAt pIlAtaH pradhAnayAjakAn zAsakAn lOkAMzca yugapadAhUya babhASE,


yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|


mariyamaH samIpam AgatA yE yihUdIyalOkAstadA yIzOrEtat karmmApazyan tESAM bahavO vyazvasan,


lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|


arimathIyanagarasya yUSaphnAmA ziSya Eka AsIt kintu yihUdIyEbhyO bhayAt prakAzitO na bhavati; sa yIzO rdEhaM nEtuM pIlAtasyAnumatiM prArthayata, tataH pIlAtEnAnumatE sati sa gatvA yIzO rdEham anayat|


yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAd Agat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatA yAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinA kEnApi tattatkarmmANi karttuM na zakyantE|


kintu yihUdIyAnAM bhayAt kOpi tasya pakSE spaSTaM nAkathayat|


kintu bahavO lOkAstasmin vizvasya kathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?


yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan


tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan|


kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|


yasmAt puNyaprAptyartham antaHkaraNEna vizvasitavyaM paritrANArthanjca vadanEna svIkarttavyaM|


yIzurIzvarasya putra Etad yEnAggIkriyatE tasmin IzvarastiSThati sa cEzvarE tiSThati|


IzvarIyO ya AtmA sa yuSmAbhiranEna paricIyatAM, yIzuH khrISTO narAvatArO bhUtvAgata Etad yEna kEnacid AtmanA svIkriyatE sa IzvarIyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्