Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tatra tadarthaM rajanyAM bhOjyE kRtE marthA paryyavESayad iliyAsar ca tasya saggibhiH sArddhaM bhOjanAsana upAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तत्र तदर्थं रजन्यां भोज्ये कृते मर्था पर्य्यवेषयद् इलियासर् च तस्य सङ्गिभिः सार्द्धं भोजनासन उपाविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তত্ৰ তদৰ্থং ৰজন্যাং ভোজ্যে কৃতে মৰ্থা পৰ্য্যৱেষযদ্ ইলিযাসৰ্ চ তস্য সঙ্গিভিঃ সাৰ্দ্ধং ভোজনাসন উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তত্র তদর্থং রজন্যাং ভোজ্যে কৃতে মর্থা পর্য্যৱেষযদ্ ইলিযাসর্ চ তস্য সঙ্গিভিঃ সার্দ্ধং ভোজনাসন উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတြ တဒရ္ထံ ရဇနျာံ ဘောဇျေ ကၖတေ မရ္ထာ ပရျျဝေၐယဒ် ဣလိယာသရ် စ တသျ သင်္ဂိဘိး သာရ္ဒ္ဓံ ဘောဇနာသန ဥပါဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તત્ર તદર્થં રજન્યાં ભોજ્યે કૃતે મર્થા પર્ય્યવેષયદ્ ઇલિયાસર્ ચ તસ્ય સઙ્ગિભિઃ સાર્દ્ધં ભોજનાસન ઉપાવિશત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:2
12 अन्तरसन्दर्भाः  

tatO baithaniyApurE zimOnAkhyasya kuSThinO vEzmani yIzau tiSThati


anantaraM baithaniyApuुrE zimOnakuSThinO gRhE yOzau bhOtkumupaviSTE sati kAcid yOSit pANParapASANasya sampuTakEna mahArghyOttamatailam AnIya sampuTakaM bhaMktvA tasyOttamAggE tailadhArAM pAtayAnjcakrE|


yataH prabhurAgatya yAn dAsAn sacEtanAn tiSThatO drakSyati taEva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAn bhOjanArtham upavEzya svayaM baddhakaTiH samIpamEtya parivESayiSyati|


tadA sa nimantrayitAraM janamapi jagAda, madhyAhnE rAtrau vA bhOjyE kRtE nijabandhugaNO vA bhrAtRृgaNO vA jnjAtigaNO vA dhanigaNO vA samIpavAsigaNO vA EtAn na nimantraya, tathA kRtE cEt tE tvAM nimantrayiSyanti, tarhi parizOdhO bhaviSyati|


bhOjanOpaviSTaparicArakayOH kaH zrESThaH? yO bhOjanAyOpavizati sa kiM zrESThO na bhavati? kintu yuSmAkaM madhyE'haM paricAraka_ivAsmi|


anantaraM lEvi rnijagRhE tadarthaM mahAbhOjyaM cakAra, tadA taiH sahAnEkE karasanjcAyinastadanyalOkAzca bhOktumupavivizuH|


pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्