Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:50 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 samagradEzasya vinAzatOpi sarvvalOkArtham Ekasya janasya maraNam asmAkaM maggalahEtukam Etasya vivEcanAmapi na kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 समग्रदेशस्य विनाशतोपि सर्व्वलोकार्थम् एकस्य जनस्य मरणम् अस्माकं मङ्गलहेतुकम् एतस्य विवेचनामपि न कुरुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 সমগ্ৰদেশস্য ৱিনাশতোপি সৰ্ৱ্ৱলোকাৰ্থম্ একস্য জনস্য মৰণম্ অস্মাকং মঙ্গলহেতুকম্ এতস্য ৱিৱেচনামপি ন কুৰুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 সমগ্রদেশস্য ৱিনাশতোপি সর্ৱ্ৱলোকার্থম্ একস্য জনস্য মরণম্ অস্মাকং মঙ্গলহেতুকম্ এতস্য ৱিৱেচনামপি ন কুরুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 သမဂြဒေၑသျ ဝိနာၑတောပိ သရွွလောကာရ္ထမ် ဧကသျ ဇနသျ မရဏမ် အသ္မာကံ မင်္ဂလဟေတုကမ် ဧတသျ ဝိဝေစနာမပိ န ကုရုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

50 સમગ્રદેશસ્ય વિનાશતોપિ સર્વ્વલોકાર્થમ્ એકસ્ય જનસ્ય મરણમ્ અસ્માકં મઙ્ગલહેતુકમ્ એતસ્ય વિવેચનામપિ ન કુરુથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:50
6 अन्तरसन्दर्भाः  

tasmAt tava dakSiNaM nEtraM yadi tvAM bAdhatE, tarhi tannEtram utpATya dUrE nikSipa, yasmAt tava sarvvavapuSO narakE nikSEpAt tavaikAggasya nAzO varaM|


khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;


yadIdRzaM karmma karttuM na vArayAmastarhi sarvvE lOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AchEtsyanti|


san sAdhAraNalOkAnAM maggalArtham Ekajanasya maraNamucitam iti yihUdIyaiH sArddham amantrayat|


tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyA ruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasya viruddhAM kathAM kathayati|


maggalArthaM pApamapi karaNIyamiti vAkyaM tvayA kutO nOcyatE? kintu yairucyatE tE nitAntaM daNPasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyucyata ityasmAkaM glAniM kurvvantaH kiyantO lOkA vadanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्