Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yIzu ryadyapimarthAyAM tadbhaginyAm iliyAsari cAprIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यीशु र्यद्यपिमर्थायां तद्भगिन्याम् इलियासरि चाप्रीयत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যীশু ৰ্যদ্যপিমৰ্থাযাং তদ্ভগিন্যাম্ ইলিযাসৰি চাপ্ৰীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যীশু র্যদ্যপিমর্থাযাং তদ্ভগিন্যাম্ ইলিযাসরি চাপ্রীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယီၑု ရျဒျပိမရ္ထာယာံ တဒ္ဘဂိနျာမ် ဣလိယာသရိ စာပြီယတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યીશુ ર્યદ્યપિમર્થાયાં તદ્ભગિન્યામ્ ઇલિયાસરિ ચાપ્રીયત,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:5
11 अन्तरसन्दर्भाः  

tataH paraM tE gacchanta EkaM grAmaM pravivizuH; tadA marthAnAmA strI svagRhE tasyAtithyaM cakAra|


kintu marthA nAnAparicaryyAyAM vyagrA babhUva tasmAddhEtOstasya samIpamAgatya babhASE; hE prabhO mama bhaginI kEvalaM mamOpari sarvvakarmmaNAM bhAram arpitavatI tatra bhavatA kinjcidapi na manO nidhIyatE kim? mama sAhAyyaM karttuM bhavAn tAmAdizatu|


tatO yIzuH pratyuvAca hE marthE hE marthE, tvaM nAnAkAryyESu cintitavatI vyagrA cAsi,


anantaraM mariyam tasyA bhaginI marthA ca yasmin vaithanIyAgrAmE vasatastasmin grAmE iliyAsar nAmA pIPita Eka AsIt|


aparanjca hE prabhO bhavAn yasmin prIyatE sa Eva pIPitOstIti kathAM kathayitvA tasya bhaginyau prESitavatyau|


ataEva yihUdIyA avadan, pazyatAyaM tasmin kidRg apriyata|


tathApi iliyAsaraH pIPAyAH kathaM zrutvA yatra AsIt tatraiva dinadvayamatiSThat|


tatastE pratyavadan, hE gurO svalpadinAni gatAni yihUdIyAstvAM pASANai rhantum udyatAstathApi kiM punastatra yAsyasi?


yatO yUyaM mayi prEma kurutha, tathAham Izvarasya samIpAd AgatavAn ityapi pratItha, tasmAd kAraNAt kAraNAt pitA svayaM yuSmAsu prIyatE|


yathAhaM tESu tiSThAmi tathA mayi yEna prEmnA prEmAkarOstat tESu tiSThati tadarthaM tava nAmAhaM tAn jnjApitavAn punarapi jnjApayiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्