Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 এতস্মিন্ সমযে যিহূদীযাস্তং ৱেষ্টযিৎৱা ৱ্যাহৰন্ কতি কালান্ অস্মাকং ৱিচিকিৎসাং স্থাপযিষ্যামি? যদ্যভিষিক্তো ভৱতি তৰ্হি তৎ স্পষ্টং ৱদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 এতস্মিন্ সমযে যিহূদীযাস্তং ৱেষ্টযিৎৱা ৱ্যাহরন্ কতি কালান্ অস্মাকং ৱিচিকিৎসাং স্থাপযিষ্যামি? যদ্যভিষিক্তো ভৱতি তর্হি তৎ স্পষ্টং ৱদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဧတသ္မိန် သမယေ ယိဟူဒီယာသ္တံ ဝေၐ္ဋယိတွာ ဝျာဟရန် ကတိ ကာလာန် အသ္မာကံ ဝိစိကိတ္သာံ သ္ထာပယိၐျာမိ? ယဒျဘိၐိက္တော ဘဝတိ တရှိ တတ် သ္ပၐ္ဋံ ဝဒ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 એતસ્મિન્ સમયે યિહૂદીયાસ્તં વેષ્ટયિત્વા વ્યાહરન્ કતિ કાલાન્ અસ્માકં વિચિકિત્સાં સ્થાપયિષ્યામિ? યદ્યભિષિક્તો ભવતિ તર્હિ તત્ સ્પષ્ટં વદ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:24
13 अन्तरसन्दर्भाः  

aparanjca lOkA apEkSayA sthitvA sarvvEpIti manObhi rvitarkayAnjcakruH, yOhanayam abhiSiktastrAtA na vEti?


tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,


tatO yihUdIyAH punarapi taM hantuM pASANAn udatOlayan|


yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaM mAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|


upamAkathAbhiH sarvvANyEtAni yuSmAn jnjApitavAn kintu yasmin samayE upamayA nOktvA pituH kathAM spaSTaM jnjApayiSyAmi samaya EtAdRza Agacchati|


tadA tE 'pRcchan kastvaM? tatO yIzuH kathitavAn yuSmAkaM sannidhau yasya prastAvam A prathamAt karOmi saEva puruSOhaM|


tarhi tvaM kim asmAkaM pUrvvapuruSAd ibrAhImOpi mahAn? yasmAt sOpi mRtaH bhaviSyadvAdinOpi mRtAH tvaM svaM kaM pumAMsaM manuSE?


yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्