Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 स जीवनस्याकारः, तच्च जीवनं मनुष्याणां ज्योतिः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স জীৱনস্যাকাৰঃ, তচ্চ জীৱনং মনুষ্যাণাং জ্যোতিঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স জীৱনস্যাকারঃ, তচ্চ জীৱনং মনুষ্যাণাং জ্যোতিঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သ ဇီဝနသျာကာရး, တစ္စ ဇီဝနံ မနုၐျာဏာံ ဇျောတိး

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 સ જીવનસ્યાકારઃ, તચ્ચ જીવનં મનુષ્યાણાં જ્યોતિઃ

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:4
30 अन्तरसन्दर्भाः  

yadEtadvacanaM yizayiyabhaviSyadvAdinA prOktaM, tat tadA saphalam abhUt|


yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||


tadA yIzuH kathitavAn ahamEva utthApayitA jIvayitA ca yaH kazcana mayi vizvasiti sa mRtvApi jIviSyati;


tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|


yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


jagatO madhyE jyOtiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt tE jyOtiSOpi timirE prIyantE EtadEva daNPasya kAraNAM bhavati|


vastutastu pitA yathA pramitAn utthApya sajivAn karOti tadvat putrOpi yaM yaM icchati taM taM sajIvaM karOti|


pitA yathA svayanjjIvI tathA putrAya svayanjjIvitvAdhikAraM dattavAn|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagatO jyOtiHsvarUpOsmi|


bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|


tatra likhitamAstE yathA, AdipuruSa Adam jIvatprANI babhUva, kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|


EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"


asmAkaM jIvanasvarUpaH khrISTO yadA prakAziSyatE tadA tEna sArddhaM yUyamapi vibhavEna prakAziSyadhvE|


AditO ya AsId yasya vAg asmAbhirazrAvi yanjca vayaM svanEtrai rdRSTavantO yanjca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jnjApayAmaH|


sa jIvanasvarUpaH prakAzata vayanjca taM dRSTavantastamadhi sAkSyaM dadmazca, yazca pituH sannidhAvavarttatAsmAkaM samIpE prakAzata ca tam anantajIvanasvarUpaM vayaM yuSmAn jnjApayAmaH|


tacca sAkSyamidaM yad IzvarO 'smabhyam anantajIvanaM dattavAn tacca jIvanaM tasya putrE vidyatE|


anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|


maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्