Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 মূসাদ্ৱাৰা ৱ্যৱস্থা দত্তা কিন্ত্ৱনুগ্ৰহঃ সত্যৎৱঞ্চ যীশুখ্ৰীষ্টদ্ৱাৰা সমুপাতিষ্ঠতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 মূসাদ্ৱারা ৱ্যৱস্থা দত্তা কিন্ত্ৱনুগ্রহঃ সত্যৎৱঞ্চ যীশুখ্রীষ্টদ্ৱারা সমুপাতিষ্ঠতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 မူသာဒွါရာ ဝျဝသ္ထာ ဒတ္တာ ကိန္တွနုဂြဟး သတျတွဉ္စ ယီၑုခြီၐ္ဋဒွါရာ သမုပါတိၐ္ဌတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 મૂસાદ્વારા વ્યવસ્થા દત્તા કિન્ત્વનુગ્રહઃ સત્યત્વઞ્ચ યીશુખ્રીષ્ટદ્વારા સમુપાતિષ્ઠતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:17
37 अन्तरसन्दर्भाः  

sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakSapAtinO mama kathAM zRNvanti|


putuH samIpE'haM yuSmAn apavadiSyAmIti mA cintayata yasmin , yasmin yuSmAkaM vizvasaH saEva mUsA yuSmAn apavadati|


mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE?


mama vAkyE yadi yUyam AsthAM kurutha tarhi mama ziSyA bhUtvA satyatvaM jnjAsyatha tataH satyatayA yuSmAkaM mOkSO bhaviSyati|


mUsAvaktrENEzvarO jagAda tajjAnImaH kintvESa kutratyalOka iti na jAnImaH|


taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|


mahAprAntarasthamaNPalImadhyE'pi sa Eva sInayaparvvatOpari tEna sArddhaM saMlApinO dUtasya cAsmatpitRgaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lEbhE|


yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata|


Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENa yad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaM satyIbhUtanjca|


ataEvAhaM vadAmi, IzvarENa yO niyamaH purA khrISTamadhi niracAyi tataH paraM triMzadadhikacatuHzatavatsarESu gatESu sthApitA vyavasthA taM niyamaM nirarthakIkRtya tadIyapratijnjA lOptuM na zaknOti|


aparaM vyavasthAnusArENa prAyazaH sarvvANi rudhirENa pariSkriyantE rudhirapAtaM vinA pApamOcanaM na bhavati ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्