Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 1:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 স ৱাদো মনুষ্যৰূপেণাৱতীৰ্য্য সত্যতানুগ্ৰহাভ্যাং পৰিপূৰ্ণঃ সন্ সাৰ্ধম্ অস্মাভি ৰ্ন্যৱসৎ ততঃ পিতুৰদ্ৱিতীযপুত্ৰস্য যোগ্যো যো মহিমা তং মহিমানং তস্যাপশ্যাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 স ৱাদো মনুষ্যরূপেণাৱতীর্য্য সত্যতানুগ্রহাভ্যাং পরিপূর্ণঃ সন্ সার্ধম্ অস্মাভি র্ন্যৱসৎ ততঃ পিতুরদ্ৱিতীযপুত্রস্য যোগ্যো যো মহিমা তং মহিমানং তস্যাপশ্যাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 သ ဝါဒေါ မနုၐျရူပေဏာဝတီရျျ သတျတာနုဂြဟာဘျာံ ပရိပူရ္ဏး သန် သာရ္ဓမ် အသ္မာဘိ ရ္နျဝသတ် တတး ပိတုရဒွိတီယပုတြသျ ယောဂျော ယော မဟိမာ တံ မဟိမာနံ တသျာပၑျာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 સ વાદો મનુષ્યરૂપેણાવતીર્ય્ય સત્યતાનુગ્રહાભ્યાં પરિપૂર્ણઃ સન્ સાર્ધમ્ અસ્માભિ ર્ન્યવસત્ તતઃ પિતુરદ્વિતીયપુત્રસ્ય યોગ્યો યો મહિમા તં મહિમાનં તસ્યાપશ્યામ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:14
60 अन्तरसन्दर्भाः  

tasya sutO yAkUb tasya sutO yUSaph tasya jAyA mariyam; tasya garbhE yIzurajani, tamEva khrISTam (arthAd abhiSiktaM) vadanti|


sarvvESAM lOkAnAM mahAnandajanakam imaM maggalavRttAntaM yuSmAn jnjApayAmi|


sA taM prathamasutaM prAsOSTa kintu tasmin vAsagRhE sthAnAbhAvAd bAlakaM vastrENa vESTayitvA gOzAlAyAM sthApayAmAsa|


tadA pitarAdayaH svasya sagginO nidrayAkRSTA Asan kintu jAgaritvA tasya tEjastEna sArddham uttiSThantau janau ca dadRzuH|


Adau vAda AsIt sa ca vAda IzvarENa sArdhamAsIt sa vAdaH svayamIzvara Eva|


tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM?


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


tatO yIzuH pratyAvAdIt, hE philipa yuSmAbhiH sArddham EtAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yO janO mAm apazyat sa pitaramapyapazyat tarhi pitaram asmAn darzayEti kathAM kathaM kathayasi?


yathAvayOrEkatvaM tathA tESAmapyEkatvaM bhavatu tESvahaM mayi ca tvam itthaM tESAM sampUrNamEkatvaM bhavatu, tvaM prEritavAn tvaM mayi yathA prIyasE ca tathA tESvapi prItavAn EtadyathA jagatO lOkA jAnanti


hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakSapAtinO mama kathAM zRNvanti|


itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|


ataEva yaH kazcit tasmin vizvasiti sa daNPArhO na bhavati kintu yaH kazcit tasmin na vizvasiti sa idAnImEva daNPArhO bhavati,yataH sa IzvarasyAdvitIyaputrasya nAmani pratyayaM na karOti|


yajjIvanabhakSyaM svargAdAgacchat sOhamEva idaM bhakSyaM yO janO bhugkttE sa nityajIvI bhaviSyati| punazca jagatO jIvanArthamahaM yat svakIyapizitaM dAsyAmi tadEva mayA vitaritaM bhakSyam|


mama vAkyE yadi yUyam AsthAM kurutha tarhi mama ziSyA bhUtvA satyatvaM jnjAsyatha tataH satyatayA yuSmAkaM mOkSO bhaviSyati|


idaM yadvacanaM dvitIyagItE likhitamAstE tad yIzOrutthAnEna tESAM santAnA yE vayam asmAkaM sannidhau tEna pratyakSI kRtaM, yuSmAn imaM susaMvAdaM jnjApayAmi|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|


tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|


AdyaH puruSE mRda utpannatvAt mRNmayO dvitIyazca puruSaH svargAd AgataH prabhuH|


tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yatO daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyEna mama zlAghanaM sukhadaM|


anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|


yatO dUtAnAM madhyE kadAcidIzvarENEdaM ka uktaH? yathA, "madIyatanayO 'si tvam adyaiva janitO mayA|" punazca "ahaM tasya pitA bhaviSyAmi sa ca mama putrO bhaviSyati|"


EtatkAraNAt khrISTEna jagat pravizyEdam ucyatE, yathA, "nESTvA baliM na naivEdyaM dEhO mE nirmmitastvayA|


yataH pAvakaH pUyamAnAzca sarvvE EkasmAdEvOtpannA bhavanti, iti hEtOH sa tAn bhrAtRn vadituM na lajjatE|


EvamprakArENa khrISTO'pi mahAyAjakatvaM grahItuM svIyagauravaM svayaM na kRtavAn, kintu "madIyatanayO'si tvam adyaiva janitO mayEti" vAcaM yastaM bhASitavAn sa Eva tasya gauravaM kRtavAn|


pitA jagatrAtAraM putraM prESitavAn Etad vayaM dRSTvA pramANayAmaH|


asmAsvIzvarasya prEmaitEna prAkAzata yat svaputrENAsmabhyaM jIvanadAnArtham IzvaraH svIyam advitIyaM putraM jaganmadhyaM prESitavAn|


yatO bahavaH pravanjcakA jagat pravizya yIzukhrISTO narAvatArO bhUtvAgata Etat nAggIkurvvanti sa Eva pravanjcakaH khrISTArizcAsti|


sa rudhiramagnEna paricchadEnAcchAdita IzvaravAda iti nAmnAbhidhIyatE ca|


anantaraM svargAd ESa mahAravO mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati tE ca tasya prajA bhaviSyanti, Izvarazca svayaM tESAm IzvarO bhUtvA taiH sArddhaM sthAsyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्