Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 1:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 dvimanA lOkaH sarvvagatiSu canjcalO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 द्विमना लोकः सर्व्वगतिषु चञ्चलो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 দ্ৱিমনা লোকঃ সৰ্ৱ্ৱগতিষু চঞ্চলো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 দ্ৱিমনা লোকঃ সর্ৱ্ৱগতিষু চঞ্চলো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဒွိမနာ လောကး သရွွဂတိၐု စဉ္စလော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 દ્વિમના લોકઃ સર્વ્વગતિષુ ચઞ્ચલો ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 dvimanA lokaH sarvvagatiSu caJcalo bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:8
13 अन्तरसन्दर्भाः  

lOcanaM dEhasya pradIpakaM, tasmAt yadi tava lOcanaM prasannaM bhavati, tarhi tava kRtsnaM vapu rdIptiyuktaM bhaviSyati|


kOpi manujO dvau prabhU sEvituM na zaknOti, yasmAd EkaM saMmanya tadanyaM na sammanyatE, yadvA Ekatra manO nidhAya tadanyam avamanyatE; tathA yUyamapIzvaraM lakSmInjcEtyubhE sEvituM na zaknutha|


tAdRzO mAnavaH prabhOH kinjcit prApsyatIti na manyatAM|


Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|


tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|


svakIyasarvvapatrESu caitAnyadhi prastutya tadEva gadati| tESu patrESu katipayAni durUhyANi vAkyAni vidyantE yE ca lOkA ajnjAnAzcanjcalAzca tE nijavinAzArtham anyazAstrIyavacanAnIva tAnyapi vikArayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्