Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yuSmAkaM kasyApi jnjAnAbhAvO yadi bhavEt tarhi ya IzvaraH saralabhAvEna tiraskAranjca vinA sarvvEbhyO dadAti tataH sa yAcatAM tatastasmai dAyiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যুষ্মাকং কস্যাপি জ্ঞানাভাৱো যদি ভৱেৎ তৰ্হি য ঈশ্ৱৰঃ সৰলভাৱেন তিৰস্কাৰঞ্চ ৱিনা সৰ্ৱ্ৱেভ্যো দদাতি ততঃ স যাচতাং ততস্তস্মৈ দাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যুষ্মাকং কস্যাপি জ্ঞানাভাৱো যদি ভৱেৎ তর্হি য ঈশ্ৱরঃ সরলভাৱেন তিরস্কারঞ্চ ৱিনা সর্ৱ্ৱেভ্যো দদাতি ততঃ স যাচতাং ততস্তস্মৈ দাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယုၐ္မာကံ ကသျာပိ ဇ္ဉာနာဘာဝေါ ယဒိ ဘဝေတ် တရှိ ယ ဤၑွရး သရလဘာဝေန တိရသ္ကာရဉ္စ ဝိနာ သရွွေဘျော ဒဒါတိ တတး သ ယာစတာံ တတသ္တသ္မဲ ဒါယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યુષ્માકં કસ્યાપિ જ્ઞાનાભાવો યદિ ભવેત્ તર્હિ ય ઈશ્વરઃ સરલભાવેન તિરસ્કારઞ્ચ વિના સર્વ્વેભ્યો દદાતિ તતઃ સ યાચતાં તતસ્તસ્મૈ દાયિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:5
31 अन्तरसन्दर्भाः  

sa yatra yatra purE bahvAzcaryyaM karmma kRtavAn, tannivAsinAM manaHparAvRttyabhAvAt tAni nagarANi prati hantEtyuktA kathitavAn,


zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|


yathA putrENa pitu rmahimA prakAzatE tadarthaM mama nAma prOcya yat prArthayiSyadhvE tat saphalaM kariSyAmi|


yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|


tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|


vayam EkESAM mRtyavE mRtyugandhA aparESAnjca jIvanAya jIvanagandhA bhavAmaH, kintvEtAdRzakarmmasAdhanE kaH samarthO'sti?


yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|


kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|


yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|


yacca prArthayAmahE tat tasmAt prApnumaH, yatO vayaM tasyAjnjAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्