Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 ityanEna pavitra AtmA yat jnjApayati tadidaM tat prathamaM dUSyaM yAvat tiSThati tAvat mahApavitrasthAnagAmI panthA aprakAzitastiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 इत्यनेन पवित्र आत्मा यत् ज्ञापयति तदिदं तत् प्रथमं दूष्यं यावत् तिष्ठति तावत् महापवित्रस्थानगामी पन्था अप्रकाशितस्तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ইত্যনেন পৱিত্ৰ আত্মা যৎ জ্ঞাপযতি তদিদং তৎ প্ৰথমং দূষ্যং যাৱৎ তিষ্ঠতি তাৱৎ মহাপৱিত্ৰস্থানগামী পন্থা অপ্ৰকাশিতস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ইত্যনেন পৱিত্র আত্মা যৎ জ্ঞাপযতি তদিদং তৎ প্রথমং দূষ্যং যাৱৎ তিষ্ঠতি তাৱৎ মহাপৱিত্রস্থানগামী পন্থা অপ্রকাশিতস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဣတျနေန ပဝိတြ အာတ္မာ ယတ် ဇ္ဉာပယတိ တဒိဒံ တတ် ပြထမံ ဒူၐျံ ယာဝတ် တိၐ္ဌတိ တာဝတ် မဟာပဝိတြသ္ထာနဂါမီ ပန္ထာ အပြကာၑိတသ္တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 ઇત્યનેન પવિત્ર આત્મા યત્ જ્ઞાપયતિ તદિદં તત્ પ્રથમં દૂષ્યં યાવત્ તિષ્ઠતિ તાવત્ મહાપવિત્રસ્થાનગામી પન્થા અપ્રકાશિતસ્તિષ્ઠતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:8
15 अन्तरसन्दर्भाः  

atha bAlakaH zarIrENa buddhyA ca varddhitumArEbhE; aparanjca sa isrAyElO vaMzIyalOkAnAM samIpE yAvanna prakaTIbhUtastAstAvat prAntarE nyavasat|


atO yIzuH punarakathayat, yuSmAnAhaM yathArthataraM vyAharAmi, mESagRhasya dvAram ahamEva|


ahamEva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAM prApsyati tathA bahirantazca gamanAgamanE kRtvA caraNasthAnaM prApsyati|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


EtatkAraNAt tESAM parasparam anaikyAt sarvvE calitavantaH; tathApi paula EtAM kathAmEkAM kathitavAn pavitra AtmA yizayiyasya bhaviSyadvaktu rvadanAd asmAkaM pitRpuruSEbhya EtAM kathAM bhadraM kathayAmAsa, yathA,


IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaM jnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti|


yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|


atO hEtOH pavitrENAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha|


tatpazcAd dvitIyAyAstiraSkariNyA abhyantarE 'tipavitrasthAnamitinAmakaM kOSThamAsIt,


yatO bhaviSyadvAkyaM purA mAnuSANAm icchAtO nOtpannaM kintvIzvarasya pavitralOkAH pavitrENAtmanA pravarttitAH santO vAkyam abhASanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्