Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 phalataH sarvvalOkAn prati vyavasthAnusArENa sarvvA AjnjAH kathayitvA mUsA jalEna sindUravarNalOmnA ESOvatRNEna ca sArddhaM gOvatsAnAM chAgAnAnjca rudhiraM gRhItvA granthE sarvvalOkESu ca prakSipya babhASE,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ফলতঃ সৰ্ৱ্ৱলোকান্ প্ৰতি ৱ্যৱস্থানুসাৰেণ সৰ্ৱ্ৱা আজ্ঞাঃ কথযিৎৱা মূসা জলেন সিন্দূৰৱৰ্ণলোম্না এষোৱতৃণেন চ সাৰ্দ্ধং গোৱৎসানাং ছাগানাঞ্চ ৰুধিৰং গৃহীৎৱা গ্ৰন্থে সৰ্ৱ্ৱলোকেষু চ প্ৰক্ষিপ্য বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ফলতঃ সর্ৱ্ৱলোকান্ প্রতি ৱ্যৱস্থানুসারেণ সর্ৱ্ৱা আজ্ঞাঃ কথযিৎৱা মূসা জলেন সিন্দূরৱর্ণলোম্না এষোৱতৃণেন চ সার্দ্ধং গোৱৎসানাং ছাগানাঞ্চ রুধিরং গৃহীৎৱা গ্রন্থে সর্ৱ্ৱলোকেষু চ প্রক্ষিপ্য বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဖလတး သရွွလောကာန် ပြတိ ဝျဝသ္ထာနုသာရေဏ သရွွာ အာဇ္ဉား ကထယိတွာ မူသာ ဇလေန သိန္ဒူရဝရ္ဏလောမ္နာ ဧၐောဝတၖဏေန စ သာရ္ဒ္ဓံ ဂေါဝတ္သာနာံ ဆာဂါနာဉ္စ ရုဓိရံ ဂၖဟီတွာ ဂြန္ထေ သရွွလောကေၐု စ ပြက္ၐိပျ ဗဘာၐေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 ફલતઃ સર્વ્વલોકાન્ પ્રતિ વ્યવસ્થાનુસારેણ સર્વ્વા આજ્ઞાઃ કથયિત્વા મૂસા જલેન સિન્દૂરવર્ણલોમ્ના એષોવતૃણેન ચ સાર્દ્ધં ગોવત્સાનાં છાગાનાઞ્ચ રુધિરં ગૃહીત્વા ગ્રન્થે સર્વ્વલોકેષુ ચ પ્રક્ષિપ્ય બભાષે,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:19
26 अन्तरसन्दर्भाः  

tatastE tasya vasanaM mOcayitvA kRSNalOhitavarNavasanaM paridhApayAmAsuH


pazcAt tE taM dhUmalavarNavastraM paridhApya kaNTakamukuTaM racayitvA zirasi samArOpya


itthamupahasya dhUmravarNavastram uttAryya tasya vastraM taM paryyadhApayan kruzE vEddhuM bahirninyuzca|


pazcAt sEnAgaNaH kaNTakanirmmitaM mukuTaM tasya mastakE samarpya vArttAkIvarNaM rAjaparicchadaM paridhApya,


tataH paraM yIzuH kaNTakamukuTavAn vArttAkIvarNavasanavAMzca bahirAgacchat| tataH pIlAta uktavAn EnaM manuSyaM pazyata|


purA ya IzvarO bhaviSyadvAdibhiH pitRlOkEbhyO nAnAsamayE nAnAprakAraM kathitavAn


atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|


nUtananiyamasya madhyasthO yIzuH, aparaM hAbilO raktAt zrEyaH pracArakaM prOkSaNasya raktanjcaitESAM sannidhau yUyam AgatAH|


chAgAnAM gOvatsAnAM vA rudhiram anAdAya svIyarudhiram AdAyaikakRtva Eva mahApavitrasthAnaM pravizyAnantakAlikAM muktiM prAptavAn|


vRSachAgAnAM rudhirENa gavIbhasmanaH prakSEpENa ca yadyazucilOkAH zArIrizucitvAya pUyantE,


piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्