Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu paramEzvaraH kathayati taddinAt paramahaM isrAyElavaMzIyaiH sArddham imaM niyamaM sthirIkariSyAmi, tESAM cittE mama vidhIn sthApayiSyAmi tESAM hRtpatrE ca tAn lEkhiSyAmi, aparamahaM tESAm IzvarO bhaviSyAmi tE ca mama lOkA bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু পৰমেশ্ৱৰঃ কথযতি তদ্দিনাৎ পৰমহং ইস্ৰাযেলৱংশীযৈঃ সাৰ্দ্ধম্ ইমং নিযমং স্থিৰীকৰিষ্যামি, তেষাং চিত্তে মম ৱিধীন্ স্থাপযিষ্যামি তেষাং হৃৎপত্ৰে চ তান্ লেখিষ্যামি, অপৰমহং তেষাম্ ঈশ্ৱৰো ভৱিষ্যামি তে চ মম লোকা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু পরমেশ্ৱরঃ কথযতি তদ্দিনাৎ পরমহং ইস্রাযেলৱংশীযৈঃ সার্দ্ধম্ ইমং নিযমং স্থিরীকরিষ্যামি, তেষাং চিত্তে মম ৱিধীন্ স্থাপযিষ্যামি তেষাং হৃৎপত্রে চ তান্ লেখিষ্যামি, অপরমহং তেষাম্ ঈশ্ৱরো ভৱিষ্যামি তে চ মম লোকা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု ပရမေၑွရး ကထယတိ တဒ္ဒိနာတ် ပရမဟံ ဣသြာယေလဝံၑီယဲး သာရ္ဒ္ဓမ် ဣမံ နိယမံ သ္ထိရီကရိၐျာမိ, တေၐာံ စိတ္တေ မမ ဝိဓီန် သ္ထာပယိၐျာမိ တေၐာံ ဟၖတ္ပတြေ စ တာန် လေခိၐျာမိ, အပရမဟံ တေၐာမ် ဤၑွရော ဘဝိၐျာမိ တေ စ မမ လောကာ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 કિન્તુ પરમેશ્વરઃ કથયતિ તદ્દિનાત્ પરમહં ઇસ્રાયેલવંશીયૈઃ સાર્દ્ધમ્ ઇમં નિયમં સ્થિરીકરિષ્યામિ, તેષાં ચિત્તે મમ વિધીન્ સ્થાપયિષ્યામિ તેષાં હૃત્પત્રે ચ તાન્ લેખિષ્યામિ, અપરમહં તેષામ્ ઈશ્વરો ભવિષ્યામિ તે ચ મમ લોકા ભવિષ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:10
34 अन्तरसन्दर्भाः  

"ahamibrAhIma Izvara ishAka IzvarO yAkUba Izvara" iti kiM yuSmAbhi rnApAThi? kintvIzvarO jIvatAm Izvara:, sa mRtAnAmIzvarO nahi|


tathA dUrIkariSyAmi tESAM pApAnyahaM yadA| tadA tairEva sArddhaM mE niyamO'yaM bhaviSyati|


yaH kazcid vEzyAyAm AsajyatE sa tayA sahaikadEhO bhavati kiM yUyamEtanna jAnItha? yatO likhitamAstE, yathA, tau dvau janAvEkAggau bhaviSyataH|


yatO 'smAbhiH sEvitaM khrISTasya patraM yUyapEva, tacca na masyA kintvamarasyEzvarasyAtmanA likhitaM pASANapatrESu tannahi kintu kravyamayESu hRtpatrESu likhitamiti suspaSTaM|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|


tasya sRSTavastUnAM madhyE vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svEcchAtaH satyamatasya vAkyEnAsmAn janayAmAsa|


atO hEtO ryUyaM sarvvAm azucikriyAM duSTatAbAhulyanjca nikSipya yuSmanmanasAM paritrANE samarthaM rOpitaM vAkyaM namrabhAvEna gRhlIta|


yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanma gRhItavantaH|


kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्