Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 3:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 mUsAzca vakSyamANAnAM sAkSI bhRtya iva tasya sarvvaparijanamadhyE vizvAsyO'bhavat kintu khrISTastasya parijanAnAmadhyakSa iva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्योऽभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 মূসাশ্চ ৱক্ষ্যমাণানাং সাক্ষী ভৃত্য ইৱ তস্য সৰ্ৱ্ৱপৰিজনমধ্যে ৱিশ্ৱাস্যোঽভৱৎ কিন্তু খ্ৰীষ্টস্তস্য পৰিজনানামধ্যক্ষ ইৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 মূসাশ্চ ৱক্ষ্যমাণানাং সাক্ষী ভৃত্য ইৱ তস্য সর্ৱ্ৱপরিজনমধ্যে ৱিশ্ৱাস্যোঽভৱৎ কিন্তু খ্রীষ্টস্তস্য পরিজনানামধ্যক্ষ ইৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 မူသာၑ္စ ဝက္ၐျမာဏာနာံ သာက္ၐီ ဘၖတျ ဣဝ တသျ သရွွပရိဇနမဓျေ ဝိၑွာသျော'ဘဝတ် ကိန္တု ခြီၐ္ဋသ္တသျ ပရိဇနာနာမဓျက္ၐ ဣဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 મૂસાશ્ચ વક્ષ્યમાણાનાં સાક્ષી ભૃત્ય ઇવ તસ્ય સર્વ્વપરિજનમધ્યે વિશ્વાસ્યોઽભવત્ કિન્તુ ખ્રીષ્ટસ્તસ્ય પરિજનાનામધ્યક્ષ ઇવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 3:5
35 अन्तरसन्दर्भाः  

prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?


tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|


tataH prabhuH prOvAca, prabhuH samucitakAlE nijaparivArArthaM bhOjyaparivESaNAya yaM tatpadE niyOkSyati tAdRzO vizvAsyO bOddhA karmmAdhIzaH kOsti?


tataH sa mUsAgranthamArabhya sarvvabhaviSyadvAdinAM sarvvazAstrE svasmin likhitAkhyAnAbhiprAyaM bOdhayAmAsa|


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


dharmmapustakAni yUyam AlOcayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhvE taddharmmapustakAni madarthE pramANaM dadati|


taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|


prabhuH paramEzvarO yuSmAkaM bhrAtRgaNasya madhyE mAdRzam EkaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM manO nidhAsyatha, yO jana isrAyElaH santAnEbhya EnAM kathAM kathayAmAsa sa ESa mUsAH|


kintu vyavasthAyAH pRthag IzvarENa dEyaM yat puNyaM tad vyavasthAyA bhaviSyadvAdigaNasya ca vacanaiH pramANIkRtaM sad idAnIM prakAzatE|


kinjca dhanAdhyakSENa vizvasanIyEna bhavitavyamEtadEva lOkai ryAcyatE|


mahyaM zaktidAtA yO'smAkaM prabhuH khrISTayIzustamahaM dhanyaM vadAmi|


purA ya IzvarO bhaviSyadvAdibhiH pitRlOkEbhyO nAnAsamayE nAnAprakAraM kathitavAn


mUsA yadvat tasya sarvvaparivAramadhyE vizvAsya AsIt, tadvat ayamapi svaniyOjakasya samIpE vizvAsyO bhavati|


Ekaikasya nivEzanasya parijanAnAM sthApayitA kazcid vidyatE yazca sarvvasthApayitA sa Izvara Eva|


tE tu svargIyavastUnAM dRSTAntEna chAyayA ca sEvAmanutiSThanti yatO mUsasi dUSyaM sAdhayitum udyatE satIzvarastadEva tamAdiSTavAn phalataH sa tamuktavAn, yathA, "avadhEhi girau tvAM yadyannidarzanaM darzitaM tadvat sarvvANi tvayA kriyantAM|"


yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH|


IzvaradAsasya mUsasO gItaM mESazAvakasya ca gItaM gAyantO vadanti, yathA, sarvvazaktiviziSTastvaM hE prabhO paramEzvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca| sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca tE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्