Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 3:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu yAvad adyanAmA samayO vidyatE tAvad yuSmanmadhyE kO'pi pApasya vanjcanayA yat kaThOrIkRtO na bhavEt tadarthaM pratidinaM parasparam upadizata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये कोऽपि पापस्य वञ्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু যাৱদ্ অদ্যনামা সমযো ৱিদ্যতে তাৱদ্ যুষ্মন্মধ্যে কোঽপি পাপস্য ৱঞ্চনযা যৎ কঠোৰীকৃতো ন ভৱেৎ তদৰ্থং প্ৰতিদিনং পৰস্পৰম্ উপদিশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু যাৱদ্ অদ্যনামা সমযো ৱিদ্যতে তাৱদ্ যুষ্মন্মধ্যে কোঽপি পাপস্য ৱঞ্চনযা যৎ কঠোরীকৃতো ন ভৱেৎ তদর্থং প্রতিদিনং পরস্পরম্ উপদিশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု ယာဝဒ် အဒျနာမာ သမယော ဝိဒျတေ တာဝဒ် ယုၐ္မန္မဓျေ ကော'ပိ ပါပသျ ဝဉ္စနယာ ယတ် ကဌောရီကၖတော န ဘဝေတ် တဒရ္ထံ ပြတိဒိနံ ပရသ္ပရမ် ဥပဒိၑတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 કિન્તુ યાવદ્ અદ્યનામા સમયો વિદ્યતે તાવદ્ યુષ્મન્મધ્યે કોઽપિ પાપસ્ય વઞ્ચનયા યત્ કઠોરીકૃતો ન ભવેત્ તદર્થં પ્રતિદિનં પરસ્પરમ્ ઉપદિશત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 3:13
13 अन्तरसन्दर्भाः  

tatO barNabbAstatra upasthitaH san IzvarasyAnugrahasya phalaM dRSTvA sAnandO jAtaH,


yataH pApaM chidraM prApya vyavasthitAdEzEna mAM vanjcayitvA tEna mAm ahan|


tasmAt pUrvvakAlikAcArakArI yaH purAtanapuruSO mAyAbhilASai rnazyati taM tyaktvA yuSmAbhi rmAnasikabhAvO nUtanIkarttavyaH,


aparanjca yadvat pitA svabAlakAn tadvad vayaM yuSmAkam EkaikaM janam upadiSTavantaH sAntvitavantazca,


ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca|


tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayA sahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca|


hE bhrAtaraH, vinayE'haM yUyam idam upadEzavAkyaM sahadhvaM yatO'haM saMkSEpENa yuSmAn prati likhitavAn|


kintu yaH kazcit svIyamanOvAnjchayAkRSyatE lObhyatE ca tasyaiva parIkSA bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्