Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 sa dUtAnAm upakArI na bhavati kintvibrAhImO vaMzasyaivOpakArI bhavatI|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स दूतानाम् उपकारी न भवति किन्त्विब्राहीमो वंशस्यैवोपकारी भवती।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স দূতানাম্ উপকাৰী ন ভৱতি কিন্ত্ৱিব্ৰাহীমো ৱংশস্যৈৱোপকাৰী ভৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স দূতানাম্ উপকারী ন ভৱতি কিন্ত্ৱিব্রাহীমো ৱংশস্যৈৱোপকারী ভৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သ ဒူတာနာမ် ဥပကာရီ န ဘဝတိ ကိန္တွိဗြာဟီမော ဝံၑသျဲဝေါပကာရီ ဘဝတီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 સ દૂતાનામ્ ઉપકારી ન ભવતિ કિન્ત્વિબ્રાહીમો વંશસ્યૈવોપકારી ભવતી|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:16
11 अन्तरसन्दर्भाः  

yadi vyavasthAM pAlayasi tarhi tava tvakchEdakriyA saphalA bhavati; yati vyavasthAM lagghasE tarhi tava tvakchEdO'tvakchEdO bhaviSyati|


parantvibrAhImE tasya santAnAya ca pratijnjAH prati zuzruvirE tatra santAnazabdaM bahuvacanAntam abhUtvA tava santAnAyEtyEkavacanAntaM babhUva sa ca santAnaH khrISTa Eva|


kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|


tE tvalpadinAni yAvat svamanO'matAnusArENa zAstiM kRtavantaH kintvESO'smAkaM hitAya tasya pavitratAyA aMzitvAya cAsmAn zAsti|


yE ca mRtyubhayAd yAvajjIvanaM dAsatvasya nighnA Asan tAn uddhArayEt|


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


atha mAnavAH zrESThasya kasyacit nAmnA zapantE, zapathazca pramANArthaM tESAM sarvvavivAdAntakO bhavati|


sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्