Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 asmAkaM bhrAtA tImathiyO muktO'bhavad iti jAnIta, sa ca yadi tvarayA samAgacchati tarhi tEna sArddhaMm ahaM yuSmAn sAkSAt kariSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अस्माकं भ्राता तीमथियो मुक्तोऽभवद् इति जानीत, स च यदि त्वरया समागच्छति तर्हि तेन सार्द्धंम् अहं युष्मान् साक्षात् करिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অস্মাকং ভ্ৰাতা তীমথিযো মুক্তোঽভৱদ্ ইতি জানীত, স চ যদি ৎৱৰযা সমাগচ্ছতি তৰ্হি তেন সাৰ্দ্ধংম্ অহং যুষ্মান্ সাক্ষাৎ কৰিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অস্মাকং ভ্রাতা তীমথিযো মুক্তোঽভৱদ্ ইতি জানীত, স চ যদি ৎৱরযা সমাগচ্ছতি তর্হি তেন সার্দ্ধংম্ অহং যুষ্মান্ সাক্ষাৎ করিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အသ္မာကံ ဘြာတာ တီမထိယော မုက္တော'ဘဝဒ် ဣတိ ဇာနီတ, သ စ ယဒိ တွရယာ သမာဂစ္ဆတိ တရှိ တေန သာရ္ဒ္ဓံမ် အဟံ ယုၐ္မာန် သာက္ၐာတ် ကရိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 અસ્માકં ભ્રાતા તીમથિયો મુક્તોઽભવદ્ ઇતિ જાનીત, સ ચ યદિ ત્વરયા સમાગચ્છતિ તર્હિ તેન સાર્દ્ધંમ્ અહં યુષ્માન્ સાક્ષાત્ કરિષ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:23
10 अन्तरसन्दर्भाः  

kintu sAmprataM pavitralOkAnAM sEvanAya yirUzAlamnagaraM vrajAmi|


atO mayA tat karmma sAdhayitvA tasmin phalE tEbhyaH samarpitE yuSmanmadhyEna spAniyAdEzO gamiSyatE|


IzvarasyEcchayA yIzukhrISTasya prEritaH paulastImathiyO bhrAtA ca kalasInagarasthAn pavitrAn vizvastAn khrISTAzritabhrAtRn prati patraM likhataH|


svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasya paricArakaM tImathiyaM yuSmatsamIpam aprESayaM|


vizvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUtO 'bhavaH, bahusAkSiNAM samakSanjcOttamAM pratijnjAM svIkRtavAn|


ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|


khrISTasya yIzO rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImOnaM


tatkaraNasamayE madarthamapi vAsagRhaM tvayA sajjIkriyatAM yatO yuSmAkaM prArthanAnAM phalarUpO vara ivAhaM yuSmabhyaM dAyiSyE mamEti pratyAzA jAyatE|


tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्