Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yatO 'trAsmAkaM sthAyi nagaraM na vidyatE kintu bhAvi nagaram asmAbhiranviSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতো ঽত্ৰাস্মাকং স্থাযি নগৰং ন ৱিদ্যতে কিন্তু ভাৱি নগৰম্ অস্মাভিৰন্ৱিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতো ঽত্রাস্মাকং স্থাযি নগরং ন ৱিদ্যতে কিন্তু ভাৱি নগরম্ অস্মাভিরন্ৱিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတော 'တြာသ္မာကံ သ္ထာယိ နဂရံ န ဝိဒျတေ ကိန္တု ဘာဝိ နဂရမ် အသ္မာဘိရနွိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યતો ઽત્રાસ્માકં સ્થાયિ નગરં ન વિદ્યતે કિન્તુ ભાવિ નગરમ્ અસ્માભિરન્વિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:14
18 अन्तरसन्दर्भाः  

kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,


ata idAnIM yUyam asamparkIyA vidEzinazca na tiSThanataH pavitralOkaiH sahavAsina Izvarasya vEzmavAsinazcAdhvE|


kintvasmAkaM janapadaH svargE vidyatE tasmAccAgamiSyantaM trAtAraM prabhuM yIzukhrISTaM vayaM pratIkSAmahE|


yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca|


kintu sIyOnparvvatO 'marEzvarasya nagaraM svargasthayirUzAlamam ayutAni divyadUtAH


sa EkakRtvaH zabdO nizcalaviSayANAM sthitayE nirmmitAnAmiva canjcalavastUnAM sthAnAntarIkaraNaM prakAzayati|


vayaM tu yasya bhAvirAjyasya kathAM kathayAmaH, tat tEn divyadUtAnAm adhInIkRtamiti nahi|


aparaM bhAvimaggalAnAM mahAyAjakaH khrISTa upasthAyAhastanirmmitEnArthata EtatsRSTE rbahirbhUtEna zrESThEna siddhEna ca dUSyENa gatvA


sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


yO janO jayati tamahaM madIyEzvarasya mandirE stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparanjca tasmin madIyEzvarasya nAma madIyEzvarasya puryyA api nAma arthatO yA navInA yirUzAnam purI svargAt madIyEzvarasya samIpAd avarOkSyati tasyA nAma mamApi nUtanaM nAma lEkhiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्