Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 bhrAtRSu prEma tiSThatu| atithisEvA yuSmAbhi rna vismaryyatAM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ভ্ৰাতৃষু প্ৰেম তিষ্ঠতু| অতিথিসেৱা যুষ্মাভি ৰ্ন ৱিস্মৰ্য্যতাং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ভ্রাতৃষু প্রেম তিষ্ঠতু| অতিথিসেৱা যুষ্মাভি র্ন ৱিস্মর্য্যতাং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဘြာတၖၐု ပြေမ တိၐ္ဌတု၊ အတိထိသေဝါ ယုၐ္မာဘိ ရ္န ဝိသ္မရျျတာံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 ભ્રાતૃષુ પ્રેમ તિષ્ઠતુ| અતિથિસેવા યુષ્માભિ ર્ન વિસ્મર્ય્યતાં

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:1
30 अन्तरसन्दर्भाः  

aparanjca nistArOtsavAt paraM panjcAzattamE dinE samupasthitE sati tE sarvvE EkAcittIbhUya sthAna Ekasmin militA Asan|


aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUya sthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAM sarvvAH sampattyaH sAdhAraNyEna sthitAH|


hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam Izvarasya dhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsa uttarOttaraM varddhatE parasparam Ekaikasya prEma ca bahuphalaM bhavati|


aparaM prEmni satkriyAsu caikaikasyOtsAhavRddhyartham asmAbhiH parasparaM mantrayitavyaM|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


sarvvAn samAdriyadhvaM bhrAtRvargE prIyadhvam IzvarAd bibhIta bhUpAlaM sammanyadhvaM|


vizESatO yUyaM sarvva EkamanasaH paraduHkhai rduHkhitA bhrAtRpramiNaH kRpAvantaH prItibhAvAzca bhavata|


vizESataH parasparaM gAPhaM prEma kuruta, yataH, pApAnAmapi bAhulyaM prEmnaivAcchAdayiSyatE|


aparaM tasyEyamAjnjA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjnjAnusArENa ca parasparaM prEma kurmmaH|


IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?


kinjca tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prEma tvayA vyahIyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्