Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparanjca spRzyaH parvvataH prajvalitO vahniH kRSNAvarNO mEghO 'ndhakArO jhanjbhza tUrIvAdyaM vAkyAnAM zabdazca naitESAM sannidhau yUyam AgatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरञ्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो ऽन्धकारो झञ्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰঞ্চ স্পৃশ্যঃ পৰ্ৱ্ৱতঃ প্ৰজ্ৱলিতো ৱহ্নিঃ কৃষ্ণাৱৰ্ণো মেঘো ঽন্ধকাৰো ঝঞ্ভ্শ তূৰীৱাদ্যং ৱাক্যানাং শব্দশ্চ নৈতেষাং সন্নিধৌ যূযম্ আগতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরঞ্চ স্পৃশ্যঃ পর্ৱ্ৱতঃ প্রজ্ৱলিতো ৱহ্নিঃ কৃষ্ণাৱর্ণো মেঘো ঽন্ধকারো ঝঞ্ভ্শ তূরীৱাদ্যং ৱাক্যানাং শব্দশ্চ নৈতেষাং সন্নিধৌ যূযম্ আগতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရဉ္စ သ္ပၖၑျး ပရွွတး ပြဇွလိတော ဝဟ္နိး ကၖၐ္ဏာဝရ္ဏော မေဃော 'န္ဓကာရော ဈဉ္ဘ္ၑ တူရီဝါဒျံ ဝါကျာနာံ ၑဗ္ဒၑ္စ နဲတေၐာံ သန္နိဓော် ယူယမ် အာဂတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અપરઞ્ચ સ્પૃશ્યઃ પર્વ્વતઃ પ્રજ્વલિતો વહ્નિઃ કૃષ્ણાવર્ણો મેઘો ઽન્ધકારો ઝઞ્ભ્શ તૂરીવાદ્યં વાક્યાનાં શબ્દશ્ચ નૈતેષાં સન્નિધૌ યૂયમ્ આગતાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:18
11 अन्तरसन्दर्भाः  

yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata|


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|


akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRk tEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasO mukham isrAyElIyalOkaiH saMdraSTuM nAzakyata,


daNPajanikA sEvA yadi tEjOyuktA bhavEt tarhi puNyajanikA sEvA tatO'dhikaM bahutEjOyuktA bhaviSyati|


yata IzvarO'smabhyaM bhayajanakam AtmAnam adattvA zaktiprEmasatarkatAnAm Akaram AtmAnaM dattavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्