Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 zAstizca varttamAnasamayE kEnApi nAnandajanikA kintu zOkajanikaiva manyatE tathApi yE tayA vinIyantE tEbhyaH sA pazcAt zAntiyuktaM dharmmaphalaM dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 শাস্তিশ্চ ৱৰ্ত্তমানসমযে কেনাপি নানন্দজনিকা কিন্তু শোকজনিকৈৱ মন্যতে তথাপি যে তযা ৱিনীযন্তে তেভ্যঃ সা পশ্চাৎ শান্তিযুক্তং ধৰ্ম্মফলং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 শাস্তিশ্চ ৱর্ত্তমানসমযে কেনাপি নানন্দজনিকা কিন্তু শোকজনিকৈৱ মন্যতে তথাপি যে তযা ৱিনীযন্তে তেভ্যঃ সা পশ্চাৎ শান্তিযুক্তং ধর্ম্মফলং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ၑာသ္တိၑ္စ ဝရ္တ္တမာနသမယေ ကေနာပိ နာနန္ဒဇနိကာ ကိန္တု ၑောကဇနိကဲဝ မနျတေ တထာပိ ယေ တယာ ဝိနီယန္တေ တေဘျး သာ ပၑ္စာတ် ၑာန္တိယုက္တံ ဓရ္မ္မဖလံ ဒဒါတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 શાસ્તિશ્ચ વર્ત્તમાનસમયે કેનાપિ નાનન્દજનિકા કિન્તુ શોકજનિકૈવ મન્યતે તથાપિ યે તયા વિનીયન્તે તેભ્યઃ સા પશ્ચાત્ શાન્તિયુક્તં ધર્મ્મફલં દદાતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:11
20 अन्तरसन्दर्भाः  

bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|


kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,


zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|


tE tvalpadinAni yAvat svamanO'matAnusArENa zAstiM kRtavantaH kintvESO'smAkaM hitAya tasya pavitratAyA aMzitvAya cAsmAn zAsti|


kintu sadasadvicArE yESAM cEtAMsi vyavahArENa zikSitAni tAdRzAnAM siddhalOkAnAM kaThOradravyESu prayOjanamasti|


tasmAd yUyaM yadyapyAnandEna praphullA bhavatha tathApi sAmprataM prayOjanahEtOH kiyatkAlaparyyantaM nAnAvidhaparIkSAbhiH klizyadhvE|


tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्