Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tE tvalpadinAni yAvat svamanO'matAnusArENa zAstiM kRtavantaH kintvESO'smAkaM hitAya tasya pavitratAyA aMzitvAya cAsmAn zAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ते त्वल्पदिनानि यावत् स्वमनोऽमतानुसारेण शास्तिं कृतवन्तः किन्त्वेषोऽस्माकं हिताय तस्य पवित्रताया अंशित्वाय चास्मान् शास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তে ৎৱল্পদিনানি যাৱৎ স্ৱমনোঽমতানুসাৰেণ শাস্তিং কৃতৱন্তঃ কিন্ত্ৱেষোঽস্মাকং হিতায তস্য পৱিত্ৰতাযা অংশিৎৱায চাস্মান্ শাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তে ৎৱল্পদিনানি যাৱৎ স্ৱমনোঽমতানুসারেণ শাস্তিং কৃতৱন্তঃ কিন্ত্ৱেষোঽস্মাকং হিতায তস্য পৱিত্রতাযা অংশিৎৱায চাস্মান্ শাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တေ တွလ္ပဒိနာနိ ယာဝတ် သွမနော'မတာနုသာရေဏ ၑာသ္တိံ ကၖတဝန္တး ကိန္တွေၐော'သ္မာကံ ဟိတာယ တသျ ပဝိတြတာယာ အံၑိတွာယ စာသ္မာန် ၑာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તે ત્વલ્પદિનાનિ યાવત્ સ્વમનોઽમતાનુસારેણ શાસ્તિં કૃતવન્તઃ કિન્ત્વેષોઽસ્માકં હિતાય તસ્ય પવિત્રતાયા અંશિત્વાય ચાસ્માન્ શાસ્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:10
17 अन्तरसन्दर्भाः  

yataH sa svasammukhE pavitrAn niSkalagkAn anindanIyAMzca yuSmAn sthApayitum icchati|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|


yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha|


kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्