Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 yatastE yathAsmAn vinA siddhA na bhavEyustathaivEzvarENAsmAkaM kRtE zrESThataraM kimapi nirdidizE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 यतस्ते यथास्मान् विना सिद्धा न भवेयुस्तथैवेश्वरेणास्माकं कृते श्रेष्ठतरं किमपि निर्दिदिशे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 যতস্তে যথাস্মান্ ৱিনা সিদ্ধা ন ভৱেযুস্তথৈৱেশ্ৱৰেণাস্মাকং কৃতে শ্ৰেষ্ঠতৰং কিমপি নিৰ্দিদিশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 যতস্তে যথাস্মান্ ৱিনা সিদ্ধা ন ভৱেযুস্তথৈৱেশ্ৱরেণাস্মাকং কৃতে শ্রেষ্ঠতরং কিমপি নির্দিদিশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ယတသ္တေ ယထာသ္မာန် ဝိနာ သိဒ္ဓါ န ဘဝေယုသ္တထဲဝေၑွရေဏာသ္မာကံ ကၖတေ ၑြေၐ္ဌတရံ ကိမပိ နိရ္ဒိဒိၑေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 યતસ્તે યથાસ્માન્ વિના સિદ્ધા ન ભવેયુસ્તથૈવેશ્વરેણાસ્માકં કૃતે શ્રેષ્ઠતરં કિમપિ નિર્દિદિશે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:40
11 अन्तरसन्दर्भाः  

kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|


itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|


yayA ca vayam Izvarasya nikaTavarttinO bhavAma EtAdRzI zrESThapratyAzA saMsthApyatE|


"paramEza idaM zEpE na ca tasmAnnivartsyatE| tvaM malkISEdakaH zrENyAM yAjakO'si sadAtanaH|"


kintvidAnIm asau tasmAt zrESThaM sEvakapadaM prAptavAn yataH sa zrESThapratijnjAbhiH sthApitasya zrESThaniyamasya madhyasthO'bhavat|


aparaM yAni svargIyavastUnAM dRSTAntAstESAm EtaiH pAvanam Avazyakam AsIt kintu sAkSAt svargIyavastUnAm EtEbhyaH zrESThEै rbalidAnaiH pAvanamAvazyakaM|


tatastESAm Ekaikasmai zubhraH paricchadO 'dAyi vAgiyanjcAkathyata yUyamalpakAlam arthatO yuSmAkaM yE sahAdAsA bhrAtarO yUyamiva ghAniSyantE tESAM saMkhyA yAvat sampUrNatAM na gacchati tAvad viramata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्