Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 1:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 imE vinaMkSyatastvantu nityamEvAvatiSThasE| idantu sakalaM vizvaM saMjariSyati vastravat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 इमे विनंक्ष्यतस्त्वन्तु नित्यमेवावतिष्ठसे। इदन्तु सकलं विश्वं संजरिष्यति वस्त्रवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ইমে ৱিনংক্ষ্যতস্ত্ৱন্তু নিত্যমেৱাৱতিষ্ঠসে| ইদন্তু সকলং ৱিশ্ৱং সংজৰিষ্যতি ৱস্ত্ৰৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ইমে ৱিনংক্ষ্যতস্ত্ৱন্তু নিত্যমেৱাৱতিষ্ঠসে| ইদন্তু সকলং ৱিশ্ৱং সংজরিষ্যতি ৱস্ত্রৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဣမေ ဝိနံက္ၐျတသ္တွန္တု နိတျမေဝါဝတိၐ္ဌသေ၊ ဣဒန္တု သကလံ ဝိၑွံ သံဇရိၐျတိ ဝသ္တြဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 ઇમે વિનંક્ષ્યતસ્ત્વન્તુ નિત્યમેવાવતિષ્ઠસે| ઇદન્તુ સકલં વિશ્વં સંજરિષ્યતિ વસ્ત્રવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 1:11
22 अन्तरसन्दर्भाः  

nabhOmEdinyO rluptayOrapi mama vAk kadApi na lOpsyatE|


dyAvApRthivyO rvicalitayOH satyO rmadIyA vANI na vicaliSyati|


nabhObhuvOrlOpO bhaviSyati mama vAk tu kadApi luptA na bhaviSyati|


sa EkakRtvaH zabdO nizcalaviSayANAM sthitayE nirmmitAnAmiva canjcalavastUnAM sthAnAntarIkaraNaM prakAzayati|


anEna taM niyamaM nUtanaM gaditvA sa prathamaM niyamaM purAtanIkRtavAn; yacca purAtanaM jIrNAnjca jAtaM tasya lOpO nikaTO 'bhavat|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


aparaM smurNAsthasamitE rdUtaM pratIdaM likha; ya Adirantazca yO mRtavAn punarjIvitavAMzca tEnEdam ucyatE,


tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|


anantaraM navInam AkAzamaNPalaM navInA pRthivI ca mayA dRSTE yataH prathamam AkAzamaNPalaM prathamA pRthivI ca lOpaM gatE samudrO 'pi tataH paraM na vidyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्