Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ata EkaikEna janEna svakIyakarmmaNaH parIkSA kriyatAM tEna paraM nAlOkya kEvalam AtmAlOkanAt tasya zlaghA sambhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अत एकैकेन जनेन स्वकीयकर्म्मणः परीक्षा क्रियतां तेन परं नालोक्य केवलम् आत्मालोकनात् तस्य श्लघा सम्भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অত একৈকেন জনেন স্ৱকীযকৰ্ম্মণঃ পৰীক্ষা ক্ৰিযতাং তেন পৰং নালোক্য কেৱলম্ আত্মালোকনাৎ তস্য শ্লঘা সম্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অত একৈকেন জনেন স্ৱকীযকর্ম্মণঃ পরীক্ষা ক্রিযতাং তেন পরং নালোক্য কেৱলম্ আত্মালোকনাৎ তস্য শ্লঘা সম্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အတ ဧကဲကေန ဇနေန သွကီယကရ္မ္မဏး ပရီက္ၐာ ကြိယတာံ တေန ပရံ နာလောကျ ကေဝလမ် အာတ္မာလောကနာတ် တသျ ၑ္လဃာ သမ္ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અત એકૈકેન જનેન સ્વકીયકર્મ્મણઃ પરીક્ષા ક્રિયતાં તેન પરં નાલોક્ય કેવલમ્ આત્માલોકનાત્ તસ્ય શ્લઘા સમ્ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:4
17 अन्तरसन्दर्भाः  

tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|


tasmAt mAnavEnAgra AtmAna parIkSya pazcAd ESa pUpO bhujyatAM kaMsEnAnEna ca pIyatAM|


yasya nicayanarUpaM karmma sthAsnu bhaviSyati sa vEtanaM lapsyatE|


rOpayitRsEktArau ca samau tayOrEkaikazca svazramayOgyaM svavEtanaM lapsyatE|


aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|


atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAM kurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyE vidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnE yUyaM niSpramANA bhavatha|


tE tvakchEdagrAhiNO'pi vyavasthAM na pAlayanti kintu yuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchEdam icchanti|


tEna ca mattO'rthatO yuSmatsamIpE mama punarupasthitatvAt yUyaM khrISTEna yIzunA bahutaram AhlAdaM lapsyadhvE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्