Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApE patati tarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha tathA sAvadhAnA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যুষ্মাকং কশ্চিদ্ যদি কস্মিংশ্চিৎ পাপে পততি তৰ্হ্যাত্মিকভাৱযুক্তৈ ৰ্যুষ্মাভিস্তিতিক্ষাভাৱং ৱিধায স পুনৰুত্থাপ্যতাং যূযমপি যথা তাদৃক্পৰীক্ষাযাং ন পতথ তথা সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যুষ্মাকং কশ্চিদ্ যদি কস্মিংশ্চিৎ পাপে পততি তর্হ্যাত্মিকভাৱযুক্তৈ র্যুষ্মাভিস্তিতিক্ষাভাৱং ৱিধায স পুনরুত্থাপ্যতাং যূযমপি যথা তাদৃক্পরীক্ষাযাং ন পতথ তথা সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယုၐ္မာကံ ကၑ္စိဒ် ယဒိ ကသ္မိံၑ္စိတ် ပါပေ ပတတိ တရှျာတ္မိကဘာဝယုက္တဲ ရျုၐ္မာဘိသ္တိတိက္ၐာဘာဝံ ဝိဓာယ သ ပုနရုတ္ထာပျတာံ ယူယမပိ ယထာ တာဒၖက္ပရီက္ၐာယာံ န ပတထ တထာ သာဝဓာနာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે ભ્રાતરઃ, યુષ્માકં કશ્ચિદ્ યદિ કસ્મિંશ્ચિત્ પાપે પતતિ તર્હ્યાત્મિકભાવયુક્તૈ ર્યુષ્માભિસ્તિતિક્ષાભાવં વિધાય સ પુનરુત્થાપ્યતાં યૂયમપિ યથા તાદૃક્પરીક્ષાયાં ન પતથ તથા સાવધાના ભવત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:1
41 अन्तरसन्दर्भाः  

ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|


pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatya babhASE, tvaM gAlIlIyayIzOH sahacaraEkaH|


kukkuTaravAt prAk tvaM mAM trirapAhnOSyasE, yaiSA vAg yIzunAvAdi tAM pitaraH saMsmRtya bahiritvA khEdAd bhRzaM cakranda|


atO yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi|yatO'haM dhArmmikAn AhvAtuM nAgatO'smi kintu manaH parivarttayituM pApina AhvAtum AgatO'smi|


yO janO'dRPhavizvAsastaM yuSmAkaM sagginaM kuruta kintu sandEhavicArArthaM nahi|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|


zArIrikabhAvasya phalaM mRtyuH kinjcAtmikabhAvasya phalE jIvanaM zAntizca|


ataEva yaH kazcid susthiraMmanyaH sa yanna patEt tatra sAvadhAnO bhavatu|


yaH kazcid AtmAnam IzvarIyAdEzavaktAram AtmanAviSTaM vA manyatE sa yuSmAn prati mayA yad yat likhyatE tatprabhunAjnjApitam ItyurarI karOtu|


AtmikO mAnavaH sarvvANi vicArayati kintu svayaM kEnApi na vicAryyatE|


hE bhrAtaraH, ahamAtmikairiva yuSmAbhiH samaM sambhASituM nAzaknavaM kintu zArIrikAcAribhiH khrISTadharmmE zizutulyaizca janairiva yuSmAbhiH saha samabhASE|


yuSmAkaM kA vAnjchA? yuSmatsamIpE mayA kiM daNPapANinA gantavyamuta prEmanamratAtmayuktEna vA?


upOSaNaprArthanayOH sEvanArtham EkamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyO vicchEdO yuSmanmadhyE na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayEt tadarthaM punarEkatra milata|


yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|


ataH sa duHkhasAgarE yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca|


parimitabhOjitvamityAdInyAtmanaH phalAni santi tESAM viruddhA kApi vyavasthA nahi|


hE bhrAtaraH asmAkaM prabhO ryIzukhrISTasya prasAdO yuSmAkam Atmani sthEyAt| tathAstu|


hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|


tathA kRtE yadIzvaraH satyamatasya jnjAnArthaM tEbhyO manaHparivarttanarUpaM varaM dadyAt,


yathA ca durbbalasya sandhisthAnaM na bhajyEta svasthaM tiSThEt tathA svacaraNArthaM saralaM mArgaM nirmmAta|


bandinaH sahabandibhiriva duHkhinazca dEhavAsibhiriva yuSmAbhiH smaryyantAM|


yuSmAkaM madhyE jnjAnI subOdhazca ka AstE? tasya karmmANi jnjAnamUlakamRdutAyuktAnIti sadAcArAt sa pramANayatu|


yataH sarvvE vayaM bahuviSayESu skhalAmaH, yaH kazcid vAkyE na skhalati sa siddhapuruSaH kRtsnaM vazIkarttuM samarthazcAsti|


manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|


kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्