Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yuSmAkaM yAvantO lOkA vyavasthayA sapuNyIbhavituM cESTantE tE sarvvE khrISTAd bhraSTA anugrahAt patitAzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 युष्माकं यावन्तो लोका व्यवस्थया सपुण्यीभवितुं चेष्टन्ते ते सर्व्वे ख्रीष्टाद् भ्रष्टा अनुग्रहात् पतिताश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যুষ্মাকং যাৱন্তো লোকা ৱ্যৱস্থযা সপুণ্যীভৱিতুং চেষ্টন্তে তে সৰ্ৱ্ৱে খ্ৰীষ্টাদ্ ভ্ৰষ্টা অনুগ্ৰহাৎ পতিতাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যুষ্মাকং যাৱন্তো লোকা ৱ্যৱস্থযা সপুণ্যীভৱিতুং চেষ্টন্তে তে সর্ৱ্ৱে খ্রীষ্টাদ্ ভ্রষ্টা অনুগ্রহাৎ পতিতাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယုၐ္မာကံ ယာဝန္တော လောကာ ဝျဝသ္ထယာ သပုဏျီဘဝိတုံ စေၐ္ဋန္တေ တေ သရွွေ ခြီၐ္ဋာဒ် ဘြၐ္ဋာ အနုဂြဟာတ် ပတိတာၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યુષ્માકં યાવન્તો લોકા વ્યવસ્થયા સપુણ્યીભવિતું ચેષ્ટન્તે તે સર્વ્વે ખ્રીષ્ટાદ્ ભ્રષ્ટા અનુગ્રહાત્ પતિતાશ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:4
15 अन्तरसन्दर्भाः  

ataEva tad yadyanugrahENa bhavati tarhi kriyayA na bhavati nO cEd anugrahO'nanugraha Eva, yadi vA kriyayA bhavati tarhyanugrahENa na bhavati nO cEt kriyA kriyaiva na bhavati|


ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE|


ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|


pazyatAhaM paulO yuSmAn vadAmi yadi chinnatvacO bhavatha tarhi khrISTEna kimapi nOpakAriSyadhvE|


yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,


aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|


ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्