Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yataH zArIrikAbhilASa AtmanO viparItaH, AtmikAbhilASazca zarIrasya viparItaH, anayOrubhayOH parasparaM virOdhO vidyatE tEna yuSmAbhi ryad abhilaSyatE tanna karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यतः शारीरिकाभिलाष आत्मनो विपरीतः, आत्मिकाभिलाषश्च शरीरस्य विपरीतः, अनयोरुभयोः परस्परं विरोधो विद्यते तेन युष्माभि र्यद् अभिलष्यते तन्न कर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যতঃ শাৰীৰিকাভিলাষ আত্মনো ৱিপৰীতঃ, আত্মিকাভিলাষশ্চ শৰীৰস্য ৱিপৰীতঃ, অনযোৰুভযোঃ পৰস্পৰং ৱিৰোধো ৱিদ্যতে তেন যুষ্মাভি ৰ্যদ্ অভিলষ্যতে তন্ন কৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যতঃ শারীরিকাভিলাষ আত্মনো ৱিপরীতঃ, আত্মিকাভিলাষশ্চ শরীরস্য ৱিপরীতঃ, অনযোরুভযোঃ পরস্পরং ৱিরোধো ৱিদ্যতে তেন যুষ্মাভি র্যদ্ অভিলষ্যতে তন্ন কর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတး ၑာရီရိကာဘိလာၐ အာတ္မနော ဝိပရီတး, အာတ္မိကာဘိလာၐၑ္စ ၑရီရသျ ဝိပရီတး, အနယောရုဘယေား ပရသ္ပရံ ဝိရောဓော ဝိဒျတေ တေန ယုၐ္မာဘိ ရျဒ် အဘိလၐျတေ တန္န ကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યતઃ શારીરિકાભિલાષ આત્મનો વિપરીતઃ, આત્મિકાભિલાષશ્ચ શરીરસ્ય વિપરીતઃ, અનયોરુભયોઃ પરસ્પરં વિરોધો વિદ્યતે તેન યુષ્માભિ ર્યદ્ અભિલષ્યતે તન્ન કર્ત્તવ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:17
35 अन्तरसन्दर्भाः  

yaH kazcit mama svapakSIyO nahi sa vipakSIya AstE, yazca mayA sAkaM na saMgRhlAti, sa vikirati|


tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat|


kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE|


parIkSAyAM na patituM jAgRta prArthayadhvanjca; AtmA samudyatOsti, kintu vapu rdurbbalaM|


dharmmAya bubhukSitAH tRSArttAzca manujA dhanyAH, yasmAt tE paritarpsyanti|


tadA sOvadat, hE prabhOhaM tvayA sArddhaM kArAM mRtinjca yAtuM majjitOsmi|


kutO nidrAtha? parIkSAyAm apatanArthaM prarthayadhvaM|


mAMsAd yat jAyatE tan mAMsamEva tathAtmanO yO jAyatE sa Atmaiva|


yadi yUyaM zarIrikAcAriNO bhavEta tarhi yuSmAbhi rmarttavyamEva kintvAtmanA yadi zarIrakarmmANi ghAtayEta tarhi jIviSyatha|


tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat|


yataH sarvvE vayaM bahuviSayESu skhalAmaH, yaH kazcid vAkyE na skhalati sa siddhapuruSaH kRtsnaM vazIkarttuM samarthazcAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्