Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 इदानीम् ईश्वरं ज्ञात्वा यदि वेश्वरेण ज्ञाता यूयं कथं पुनस्तानि विफलानि तुच्छानि चाक्षराणि प्रति परावर्त्तितुं शक्नुथ? यूयं किं पुनस्तेषां दासा भवितुमिच्छथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ইদানীম্ ঈশ্ৱৰং জ্ঞাৎৱা যদি ৱেশ্ৱৰেণ জ্ঞাতা যূযং কথং পুনস্তানি ৱিফলানি তুচ্ছানি চাক্ষৰাণি প্ৰতি পৰাৱৰ্ত্তিতুং শক্নুথ? যূযং কিং পুনস্তেষাং দাসা ভৱিতুমিচ্ছথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ইদানীম্ ঈশ্ৱরং জ্ঞাৎৱা যদি ৱেশ্ৱরেণ জ্ঞাতা যূযং কথং পুনস্তানি ৱিফলানি তুচ্ছানি চাক্ষরাণি প্রতি পরাৱর্ত্তিতুং শক্নুথ? যূযং কিং পুনস্তেষাং দাসা ভৱিতুমিচ্ছথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဣဒါနီမ် ဤၑွရံ ဇ္ဉာတွာ ယဒိ ဝေၑွရေဏ ဇ္ဉာတာ ယူယံ ကထံ ပုနသ္တာနိ ဝိဖလာနိ တုစ္ဆာနိ စာက္ၐရာဏိ ပြတိ ပရာဝရ္တ္တိတုံ ၑက္နုထ? ယူယံ ကိံ ပုနသ္တေၐာံ ဒါသာ ဘဝိတုမိစ္ဆထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 ઇદાનીમ્ ઈશ્વરં જ્ઞાત્વા યદિ વેશ્વરેણ જ્ઞાતા યૂયં કથં પુનસ્તાનિ વિફલાનિ તુચ્છાનિ ચાક્ષરાણિ પ્રતિ પરાવર્ત્તિતું શક્નુથ? યૂયં કિં પુનસ્તેષાં દાસા ભવિતુમિચ્છથ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:9
30 अन्तरसन्दर्भाः  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kOpi putraM na jAnAti, yAn prati putrENa pitA prakAzyatE tAn vinA putrAd anyaH kOpi pitaraM na jAnAti|


tatO hEtO rnUtanyAM kutvAM navInadrAkSArasaH nidhAtavyastEnObhayasya rakSA bhavati|


ahamEva satyO mESapAlakaH, pitA mAM yathA jAnAti, ahanjca yathA pitaraM jAnAmi,


mama mESA mama zabdaM zRNvanti tAnahaM jAnAmi tE ca mama pazcAd gacchanti|


yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|


yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|


idAnIm abhramadhyEnAspaSTaM darzanam asmAbhi rlabhyatE kintu tadA sAkSAt darzanaM lapsyatE| adhunA mama jnjAnam alpiSThaM kintu tadAhaM yathAvagamyastathaivAvagatO bhaviSyAmi|


yUyaM yathOcitaM sacaitanyAstiSThata, pApaM mA kurudhvaM, yatO yuSmAkaM madhya IzvarIyajnjAnahInAH kE'pi vidyantE yuSmAkaM trapAyai mayEdaM gadyatE|


kO'pi yadi yuSmAn dAsAn karOti yadi vA yuSmAkaM sarvvasvaM grasati yadi vA yuSmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuSmAkaM kapOlam Ahanti tarhi tadapi yUyaM sahadhvE|


ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|


yUyaM kim IdRg abOdhA yad AtmanA karmmArabhya zarIrENa tat sAdhayituM yatadhvE?


tadvad vayamapi bAlyakAlE dAsA iva saMsArasyAkSaramAlAyA adhInA AsmahE|


asmAkaM prabhO ryIzukhrISTasya tAtO yaH prabhAvAkara IzvaraH sa svakIyatattvajnjAnAya yuSmabhyaM jnjAnajanakam prakAzitavAkyabOdhakanjcAtmAnaM dEyAt|


tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzcEyaM lipi rmudrAgkitA vidyatE| yathA, jAnAti paramEzastu svakIyAn sarvvamAnavAn| apagacchEd adharmmAcca yaH kazcit khrISTanAmakRt||


anEnAgravarttinO vidhE durbbalatAyA niSphalatAyAzca hEtOrarthatO vyavasthayA kimapi siddhaM na jAtamitihEtOstasya lOpO bhavati|


trAtuH prabhO ryIzukhrISTasya jnjAnEna saMsArasya malEbhya uddhRtA yE punastESu nimajjya parAjIyantE tESAM prathamadazAtaH zESadazA kutsitA bhavati|


aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्