Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaM kEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasya zravaNEna?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अहं युष्मत्तः कथामेकां जिज्ञासे यूयम् आत्मानं केनालभध्वं? व्यवस्थापालनेन किं वा विश्वासवाक्यस्य श्रवणेन?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অহং যুষ্মত্তঃ কথামেকাং জিজ্ঞাসে যূযম্ আত্মানং কেনালভধ্ৱং? ৱ্যৱস্থাপালনেন কিং ৱা ৱিশ্ৱাসৱাক্যস্য শ্ৰৱণেন?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অহং যুষ্মত্তঃ কথামেকাং জিজ্ঞাসে যূযম্ আত্মানং কেনালভধ্ৱং? ৱ্যৱস্থাপালনেন কিং ৱা ৱিশ্ৱাসৱাক্যস্য শ্রৱণেন?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အဟံ ယုၐ္မတ္တး ကထာမေကာံ ဇိဇ္ဉာသေ ယူယမ် အာတ္မာနံ ကေနာလဘဓွံ? ဝျဝသ္ထာပါလနေန ကိံ ဝါ ဝိၑွာသဝါကျသျ ၑြဝဏေန?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 અહં યુષ્મત્તઃ કથામેકાં જિજ્ઞાસે યૂયમ્ આત્માનં કેનાલભધ્વં? વ્યવસ્થાપાલનેન કિં વા વિશ્વાસવાક્યસ્ય શ્રવણેન?

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:2
19 अन्तरसन्दर्भाः  

antaryyAmIzvarO yathAsmabhyaM tathA bhinnadEzIyEbhyaH pavitramAtmAnaM pradAya vizvAsEna tESAm antaHkaraNAni pavitrANi kRtvA


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


tatastau tat sthAnam upasthAya lOkA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayEtAM|


yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM "puNyavAn janO vizvAsEna jIviSyati"|


yE cAlabdhavyavasthAstAn yat pratipadyE tadartham Izvarasya sAkSAd alabdhavyavasthO na bhUtvA khrISTEna labdhavyavasthO yO'haM sO'ham alabdhavyavasthAnAM kRtE'labdhavyavastha ivAbhavaM|


asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE|


tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESu varttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuM zaknumaH|


yUyaM kim IdRg abOdhA yad AtmanA karmmArabhya zarIrENa tat sAdhayituM yatadhvE?


yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn?


aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEna nijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENa pramANIkRtam abhUt|


yatO 'smAkaM samIpE yadvat tadvat tESAM samIpE'pi susaMvAdaH pracAritO 'bhavat kintu taiH zrutaM vAkyaM tAn prati niSphalam abhavat, yatastE zrOtArO vizvAsEna sArddhaM tannAmizrayan|


ya EkakRtvO dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmanO'MzinO jAtA


tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्