Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yasmAt sampadadhikArO yadi vyavasthayA bhavati tarhi pratijnjayA na bhavati kintvIzvaraH pratijnjayA tadadhikAritvam ibrAhImE 'dadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यस्मात् सम्पदधिकारो यदि व्यवस्थया भवति तर्हि प्रतिज्ञया न भवति किन्त्वीश्वरः प्रतिज्ञया तदधिकारित्वम् इब्राहीमे ऽददात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যস্মাৎ সম্পদধিকাৰো যদি ৱ্যৱস্থযা ভৱতি তৰ্হি প্ৰতিজ্ঞযা ন ভৱতি কিন্ত্ৱীশ্ৱৰঃ প্ৰতিজ্ঞযা তদধিকাৰিৎৱম্ ইব্ৰাহীমে ঽদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যস্মাৎ সম্পদধিকারো যদি ৱ্যৱস্থযা ভৱতি তর্হি প্রতিজ্ঞযা ন ভৱতি কিন্ত্ৱীশ্ৱরঃ প্রতিজ্ঞযা তদধিকারিৎৱম্ ইব্রাহীমে ঽদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယသ္မာတ် သမ္ပဒဓိကာရော ယဒိ ဝျဝသ္ထယာ ဘဝတိ တရှိ ပြတိဇ္ဉယာ န ဘဝတိ ကိန္တွီၑွရး ပြတိဇ္ဉယာ တဒဓိကာရိတွမ် ဣဗြာဟီမေ 'ဒဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 યસ્માત્ સમ્પદધિકારો યદિ વ્યવસ્થયા ભવતિ તર્હિ પ્રતિજ્ઞયા ન ભવતિ કિન્ત્વીશ્વરઃ પ્રતિજ્ઞયા તદધિકારિત્વમ્ ઇબ્રાહીમે ઽદદાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:18
14 अन्तरसन्दर्भाः  

ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|


yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"


vyavasthA tu vizvAsasambandhinI na bhavati kintvEtAni yaH pAlayiSyati sa Eva tai rjIviSyatItiniyamasambandhinI|


parantvibrAhImE tasya santAnAya ca pratijnjAH prati zuzruvirE tatra santAnazabdaM bahuvacanAntam abhUtvA tava santAnAyEtyEkavacanAntaM babhUva sa ca santAnaH khrISTa Eva|


khrISTE yIzau vizvasanAt sarvvE yUyam Izvarasya santAnA jAtAH|


kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्