Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmi kEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvA kEnApi na kriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 हे भ्रातृगण मानुषाणां रीत्यनुसारेणाहं कथयामि केनचित् मानवेन यो नियमो निरचायि तस्य विकृति र्वृद्धि र्वा केनापि न क्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 হে ভ্ৰাতৃগণ মানুষাণাং ৰীত্যনুসাৰেণাহং কথযামি কেনচিৎ মানৱেন যো নিযমো নিৰচাযি তস্য ৱিকৃতি ৰ্ৱৃদ্ধি ৰ্ৱা কেনাপি ন ক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 হে ভ্রাতৃগণ মানুষাণাং রীত্যনুসারেণাহং কথযামি কেনচিৎ মানৱেন যো নিযমো নিরচাযি তস্য ৱিকৃতি র্ৱৃদ্ধি র্ৱা কেনাপি ন ক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဟေ ဘြာတၖဂဏ မာနုၐာဏာံ ရီတျနုသာရေဏာဟံ ကထယာမိ ကေနစိတ် မာနဝေန ယော နိယမော နိရစာယိ တသျ ဝိကၖတိ ရွၖဒ္ဓိ ရွာ ကေနာပိ န ကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 હે ભ્રાતૃગણ માનુષાણાં રીત્યનુસારેણાહં કથયામિ કેનચિત્ માનવેન યો નિયમો નિરચાયિ તસ્ય વિકૃતિ ર્વૃદ્ધિ ર્વા કેનાપિ ન ક્રિયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:15
10 अन्तरसन्दर्भाः  

tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|


asmAkam anyAyEna yadIzvarasya nyAyaH prakAzatE tarhi kiM vadiSyAmaH? ahaM mAnuSANAM kathAmiva kathAM kathayAmi, IzvaraH samucitaM daNPaM dattvA kim anyAyI bhaviSyati?


yuSmAkaM zArIrikyA durbbalatAyA hEtO rmAnavavad aham Etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmEdhyayO rbhRtyatvE nijAggAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatvE nijAggAni samarpayata|


iphiSanagarE vanyapazubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kRtaM tarhi tEna mama kO lAbhaH? mRtAnAm utthiti ryadi na bhavEt tarhi, kurmmO bhOjanapAnE'dya zvastu mRtyu rbhaviSyati|


hE bhrAtaraH asmAkaM prabhO ryIzukhrISTasya prasAdO yuSmAkam Atmani sthEyAt| tathAstu|


IzvarO yadA ibrAhImE pratyajAnAt tadA zrESThasya kasyApyaparasya nAmnA zapathaM karttuM nAzaknOt, atO hEtOH svanAmnA zapathaM kRtvA tEnOktaM yathA,


atha mAnavAH zrESThasya kasyacit nAmnA zapantE, zapathazca pramANArthaM tESAM sarvvavivAdAntakO bhavati|


yatO hatEna balinA niyamaH sthirIbhavati kintu niyamasAdhakO bali ryAvat jIvati tAvat niyamO nirarthakastiSThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्