Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যাৱন্তো লোকা ৱ্যৱস্থাযাঃ কৰ্ম্মণ্যাশ্ৰযন্তি তে সৰ্ৱ্ৱে শাপাধীনা ভৱন্তি যতো লিখিতমাস্তে, যথা, "যঃ কশ্চিদ্ এতস্য ৱ্যৱস্থাগ্ৰন্থস্য সৰ্ৱ্ৱৱাক্যানি নিশ্চিদ্ৰং ন পালযতি স শপ্ত ইতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যাৱন্তো লোকা ৱ্যৱস্থাযাঃ কর্ম্মণ্যাশ্রযন্তি তে সর্ৱ্ৱে শাপাধীনা ভৱন্তি যতো লিখিতমাস্তে, যথা, "যঃ কশ্চিদ্ এতস্য ৱ্যৱস্থাগ্রন্থস্য সর্ৱ্ৱৱাক্যানি নিশ্চিদ্রং ন পালযতি স শপ্ত ইতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယာဝန္တော လောကာ ဝျဝသ္ထာယား ကရ္မ္မဏျာၑြယန္တိ တေ သရွွေ ၑာပါဓီနာ ဘဝန္တိ ယတော လိခိတမာသ္တေ, ယထာ, "ယး ကၑ္စိဒ် ဧတသျ ဝျဝသ္ထာဂြန္ထသျ သရွွဝါကျာနိ နိၑ္စိဒြံ န ပါလယတိ သ ၑပ္တ ဣတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 યાવન્તો લોકા વ્યવસ્થાયાઃ કર્મ્મણ્યાશ્રયન્તિ તે સર્વ્વે શાપાધીના ભવન્તિ યતો લિખિતમાસ્તે, યથા, "યઃ કશ્ચિદ્ એતસ્ય વ્યવસ્થાગ્રન્થસ્ય સર્વ્વવાક્યાનિ નિશ્ચિદ્રં ન પાલયતિ સ શપ્ત ઇતિ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:10
18 अन्तरसन्दर्भाः  

pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|


yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|


yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti|


akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRk tEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasO mukham isrAyElIyalOkaiH saMdraSTuM nAzakyata,


kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्