Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 parantu yIzunA puNyaprAptayE yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrISTaH pApasya paricAraka iti? tanna bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 परन्तु यीशुना पुण्यप्राप्तये यतमानावप्यावां यदि पापिनौ भवावस्तर्हि किं वक्तव्यं? ख्रीष्टः पापस्य परिचारक इति? तन्न भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 পৰন্তু যীশুনা পুণ্যপ্ৰাপ্তযে যতমানাৱপ্যাৱাং যদি পাপিনৌ ভৱাৱস্তৰ্হি কিং ৱক্তৱ্যং? খ্ৰীষ্টঃ পাপস্য পৰিচাৰক ইতি? তন্ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 পরন্তু যীশুনা পুণ্যপ্রাপ্তযে যতমানাৱপ্যাৱাং যদি পাপিনৌ ভৱাৱস্তর্হি কিং ৱক্তৱ্যং? খ্রীষ্টঃ পাপস্য পরিচারক ইতি? তন্ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ပရန္တု ယီၑုနာ ပုဏျပြာပ္တယေ ယတမာနာဝပျာဝါံ ယဒိ ပါပိနော် ဘဝါဝသ္တရှိ ကိံ ဝက္တဝျံ? ခြီၐ္ဋး ပါပသျ ပရိစာရက ဣတိ? တန္န ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 પરન્તુ યીશુના પુણ્યપ્રાપ્તયે યતમાનાવપ્યાવાં યદિ પાપિનૌ ભવાવસ્તર્હિ કિં વક્તવ્યં? ખ્રીષ્ટઃ પાપસ્ય પરિચારક ઇતિ? તન્ન ભવતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:17
17 अन्तरसन्दर्भाः  

yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|


sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu|


tarhi kiM? isrAyElIyalOkA yad amRgayanta tanna prApuH| kintvabhirucitalOkAstat prApustadanyE sarvva andhIbhUtAH|


yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara||


kEnApi prakArENa nahi| yadyapi sarvvE manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE, atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caiva niSpApO bhaviSyasi na saMzayaH|


itthaM na bhavatu, tathA satIzvaraH kathaM jagatO vicArayitA bhaviSyati?


aparam AntiyakhiyAnagaraM pitara AgatE'haM tasya dOSitvAt samakSaM tam abhartsayaM|


AvAM janmanA yihUdinau bhavAvO bhinnajAtIyau pApinau na bhavAvaH


tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat|


kintu yEnAhaM saMsArAya hataH saMsArO'pi mahyaM hatastadasmatprabhO ryIzukhrISTasya kruzaM vinAnyatra kutrApi mama zlAghanaM kadApi na bhavatu|


yacca dUSyaM na manujaiH kintvIzvarENa sthApitaM tasya satyadUSyasya pavitravastUnAnjca sEvakaH sa bhavati|


aparaM sO 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApanjca tasmin na vidyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्